SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ ॥ ५६। SHOBeadorabad अयमत्र नाव: इदमुक्तं रोहकेण तं प्रति-यदि स मदीयो नृपो नवन्तिः सह संधाय पश्चात् किंचिद्व्यनिचरति तदा तेन यस्तीर्थगमनदेवनवनसंपादनहिजादिप्रदानवापीतमागादिखननादिना विधानेनोपार्जितो धर्मः स सर्वो मया नवते दत्तः, ताहितश्चासाविहलोकपरलोकयोन किंचित्कल्याणमवाप्स्यतीति-करोतु नवांस्तेनसह संधानं. नोवंविधां प्रतिज्ञां कश्चिदननक्ति. एवं विश्वासिते तस्मिन्-वुग्गहत्ति व्युद्ग्रहोऽवस्कंदो धाटिरित्यर्थः बखेन तत्र गत्वा राज्ञा संपादितः स्वहस्तगृहीतश्चासौ कृतो हिषन्, आनीतश्चोजयिन्यां. तत्रच चिंतितं तेन “ कथमनेन राज्ञा आत्मीयधर्मस्य मत्प्रदानेन व्ययः कृत इति".-तस्य मिथ्याविकल्पापनोदाय निवकियगकोवोत्ति नृपेण जितशत्रु आ वातनो आ खुशासो छ.:रोहाए तेने आ रीते कयुं के जो मारो राजा तमारी सलाह करें। पाछळथी कई करे तो तेणे जे तीर्थ यात्राओ करी होय, देव मंदिर बंधाव्यां होय, ब्राह्मणो वगेने दान आप्यु होय, वावतलाव खोदाव्या होय–एम जे कांइ धर्मक यो होय ते सघळो हुँ तमोने आपुं बु. तेथी ते तेनायी रहित यश आलोकमां अने परलोकमां कंइ पण कल्याण पामी शकशे नहि, वास्ते तमे तेनी साये सलाह करो. केमके भावी प्रतिझाने कोइ नांगे नहि. आम तेने विश्वास पमाड्यो एवामां राजाए गुपचुप त्यां आवी धाम पामी अने ते दुश्मनने पोताना कबजामां अनजेणी एयो. त्यां तेणे चिंतव्यु के आ राजाए पोतानो धर्म मने दइने केम तेनो नाश कर्यो. आवी रीतना तेना वहमने टळाववा श्रीनपदेशपद.
SR No.022167
Book TitleUpdeshpad Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherLalan Niketan Madhada
Publication Year1925
Total Pages420
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy