________________
॥ २४५
(टीका ) - ततस्तदीयबुद्धिकौशलावर्जितेन नृपतिना साहुपरिरग्गदत्त साधुः शोजनोऽयमिति मत्वा परिग्रहः स्वीकारः कृतस्तस्य.
तस्मिंश्च समये केनचिदनंतर भूमिवासिना भूपालेन सह कुतो पि निमित्ताद्वैरं - नमासीन्नृपस्य तत्रच संधणत्ति संधानं कर्तुम जिल्लपितं राज्ञा नचासौ तत् प्रतिपद्यत इति तंप्रति — कोवोत्ति - कोप: समजनि जितशत्रोः ततः अन्नणसज्जपे सणया इति अन्येन रोहव्यतिरिक्तेनासाव साध्यः साधयितुमशक्य इति कृत्वा रोहकस्य तत्र प्रेषणं कृतं नूनुजा प्राप्तश्च तत्र रोहकः पृष्टश्च स प्रत्यर्थी नृपः समयेचम्मो वासाहति-यश्च तैस्तैरुपायैरुच्यमानोपि अविश्वासान्न संधानमनुमन्यते तदा धर्म एवोपायनं ढौकनीयं तेन साधनं स्ववशीजावकरणं रोहकेण तस्य कृतं
-ध
·
टीका. -त्यारे तेनी बुद्धिनी कुशळताथी खुश थएला राजाए या सारो छें एम जाए। तेने पोतानी नोकरीमां राख्यो.
ते वखते जिपशत्रु राजाने तेनी पोशनी जमीनमां रहेता कोइ राजाना साथे कोइक कारणना योगे वैर जाम्युं हं. त्यां राजानी मरजी एम थइके संधि करवी. पण ते सामेनो राजा कबूल करतो न हतो, तेथी तेना ऊपर जितशत्रुने गुस्सा चड्यो एथी ते विचार्य के रोहाशिवाय बीजार्थी ए वश थाय तेम नयी एम धारं । तेणे रोहाने त्यां मोकयों. हवे रोहो त्यां प्रावी पहोच्यो. तेणे दुश्मन राजानी साथे पर पूछ करी. बाद समय आावतां ज्यारे ते ते उयायोथी समजावतां छतां पण विश्वासना सीधे संधिने कबूल करवा न लाग्यो त्यारे रोहाए धम रूप जेटाणुं बच्चे घरीने तेने पोताना वशमां लीधो
श्री उपदेशपद •