________________
॥४॥
तानेव सहेतुकान् सा दर्शयति-राया रवीएणं-धणो उनएहायपुज्जफासेणं, चंगासरयगदसण-विच्चुग म रहस्सनक्खणया.॥ ३॥
(टीका)-राया इत्यादि राजा तावपतिबीजेन सुरतकाले बीजनिदेपरूपेण, धनदः कुवेरः ननण्हायपुज्जफासेणं ति ऋतुस्नातया चतुर्थदिवसे तस्य पूजायां कृतायां मनोहरतदाकाराप्तिचित्तया यः स्पर्शस्तस्यैव सर्वांगमालिंगनं तेन (२)
___ चंगावरयगदसणत्ति चंकालरजकयोः ऋतुस्नाताएव तथाविधप्रघट्टकवशादर्शनमवलोकनं मनाक्संयोगानिलाषश्च मे संपन्न इति तावपि पितरौ. (४)
विच्चुगम रहस्सनक्खणया इति अत्र मकारोऽझाक्षणिकः ततो वृश्चिको रहस्यनकन रह एकांतस्तत्रनवं रहस्यं तच्च तद्नकणं च तेन जनकः संपन्नः मम हि
ते माता ते पांचने कारण साथे दर्शावे छे. रति बीजयी राजा छे, ऋतुस्त्रात थइ पूज्य स्पर्श करतां धनद ने, चां मान अने धोबी दर्शन मात्रथी , अने बुपी रीते नक्षणथी वीडीछे. ७३
टीका रतिवीजयी एटने सुरत वखते बीज नाखवायी तो राजाज तारो पिता ने, (१) अने हुं ऋतुस्नात था चौथा दिवस कुवेरनी पूजा करती हती तेवामां तेनो मनोहर आकार जोइ खेंचाइने मे तेनो सर्वांगे आलिंगन करी मर्श कयों ते रीते ते तारो पिता छे. (२)
वळी हुं ऋतुम्नात थइ एवामां तेवी गम्मथनना योगे चांमाम अने धोबी मारा जोवामां आव्या अने जराक संयोगनी इच्छा पण था हती तेथी ते बे पण तारा बाप गणाय. (४)
विच्चुगमरहस्स नक्खण्या ए पदमां मकार अनाक्षणिक एटने फालतं होवाथी ते पदनो ए अर्थ छे के एकांतमां
श्री उपदेशपदः