________________
॥४३॥
Baba
*
पुत्र त्वय्युदरगते वृश्चिकनवणदोहदः समजनि, संपादितश्चासौ रहसि कणिकामयस्य तस्य नकणेनेत्यसावपि मनाग् जनकत्वमापन्नः . (७) ॥॥
कारण पुबा, रजं–णाएणं. दाणरोसदं हिं, कंविचिवणा य तहा----रायादी णं सुतो सित्ति. ७४
(टीका)-एवं जनकसंख्यासंवादे संपन्न विस्मयेन राज्ञा कारणगोचरा पृष्ठा कृता यथा केन कारणेन त्वयायमर्योत्यंतनिपुणधियामपि बुद्धेरगोचरो ज्ञात इति ?
रोहकः .-राज्यं प्रतीतरूपमेव न्यायेन नीत्या सामादिप्रयोगरूपया यत् परिपाबयसि, तथा दानरोषदः दानेन कृपणादिजनस्वविनववितरणरूपेण कुवेरधनत्यागानु
कारिणा, रोषेण कचिदविनयवर्तिनि जने चंमासचामिक्यकल्पनासहिष्णुतालक्षणेन, दंवॉछीन में जकण कोल तेयो ते पण बाप थयो गणाय-ते ए रीते के हे पुत्र, ज्यारे तुं मारा पेटे हतो त्यारे मने वछी खावानो दोहलो थयो तेथी एकांतमां लोटनो वनावेल वीठी खवरानीने मारो दोहलो पूर्ण करवामां आव्यो हतो तेथा ते पण जराक बाप थयो गणाय.२२
कारण पूजतां रोहाए कडं के न्याय पूर्वक राज्य पाळवाथी, दानथी, रोपथी, दमयी, अने कम्बिका लगामवाथी तुं राजा वगेरेनो पुत्र के एम मे जाएयु. ७४
टीका-ए रोते बापन। संख्या मळतो आवतां विस्मय पामेला राजाए कारण संबंधे पृच्छा करी के शा कारणथी तें आ अत्यंत बुद्धिवानोनी बुछिन पण अयोचर वात जाणी ? रोहो वोटयोः-राज्यने तुं न्यायथी एटले सामादिकप्रयोगरूप नीतिथी पाळे छ तेथी, तथा कृपण वगेरे जनोने कुबेरना दान माफक तुं पोतानुं धन आपे छे तेयी, तथा रोषयी
श्री नुपदेशपद.
।