________________
॥ २१ ॥
णी पुला एवंति कहणाय ॥ ७२ ॥
(टीका)—चरिमाय इत्यादि चरमायां यामिन्यां पश्चिमप्रहरपर्यंतनागरूपायां पूर्वरात्रिबहुजागरणाबब्धातिस्वाऽनिजो रोहकः कम्बिकास्पर्शनातिरेकवशेन प्रतिबोधितः सन्नवदत् यथा-कइ पिया ते इति कति कियंतः पितरो जनकास्तव हे राजन् वर्त्तते इति चिंतयामि. राजा.-के इति कति मे जनका इति निवेदयितुमईसि त्वमेव. रोहकः-पणत्ति पंच राजा.-के इति किंरूपाः रोहकः .-राजधनदचंमालाः-सोहगविच्चुगत्ति शोधको वस्त्रप्रक्षालको वृश्चिकश्चेति
ततो राज्ञा संदेहापन्नचेतसा जननीचा कृता यथा किमेवं मे पंच पितरः ? तथापि एवमिति यथा रोहकः प्राह कयनाय तयैव निवेदनं कृतं पुनः (७) ॥१॥
छेखी राते पूछतां तारा वाप केटला बे; ते केटझा ? पांच, कोण कोण ? राजा, कुबेर, चांमास, धोबी, अने वींछी. तेपरयी राजाए जननीने पूछतां तेणीए एमज छे एम कडं. ७२
टीका-बेबी राते एटले बेम्बा पहोरना मे आगळी राते बहु जागवाथी अति मीठी ऊंघमां पमेनो रोहो जरा वधारे कांब अटकवाथी जाग्यो थको बोटयो के हे राजन् , तारा बाप केटना छे ते विचारुं बुं राजाए काः—र्केटला छे ते तारज कहे जाइए. रोहाए कह्युः-पांच छे. राजाए कह्यं ते कोण कोण ? रोहाए कह्यु:-राजा, कुबेर, चांमाल, धोबी अने वींछी
त्यारे राजाए शकमां पड़ी माताने पूछ्यु के शुं मारा आ रीते पांच पिता ने ? त्यारे तेणीए पण हा पामी जेरोहाए कडं तेमन हकीकत जणावी. २१
श्री उपदेशपद.
३१