________________
H98011
एवं पुणोवि पुबा-खामहिलाकिएहसुक्करहाण, का बहुगा, का, तुला ? पुछसरीराण मन्नेन. ॥ १॥
(टीका )-एवं पुनरपि तृतीयप्रहरांते प्रजा पूर्ववत्. रोहकः-खामहिलायाः खिसहमिकेति लोकप्रसिद्धनामकस्य नुजपरिसर्पजीवविशेषस्य शरीरे कृष्णरेखाणां शुक्ररेखाणां च मध्ये का अधिका बढ्यः राजा.-का इति कास्तत्र बहु का इत्यनिधेहि त्वमेव. रोहकः-तुल्याः समानसंख्याः कृष्णाः शुक्लाश्च रेखाः ... ___अत्रैव मतांतरमाह.-पुनसरीराण मन्नेन इति अन्येपुनराचार्याः पुनशरीरयोः खामहिवाया एव संबंधिनोः कतरदीर्घमिति चिंतितं रोहकेण.-राज्ञा पृष्टेनच तेनैव के अपि समे इति प्रतिपादितमित्याहुः ()॥२०॥
चरिमा का पिया ते-के, पण, के, रायधाणयचंमाला, सोहागविच्युग जणा___एम कररी पूछतां तेणे कयु के खीलोमीनी काळी धोळी रेखाअोमां कोण काकी ? सरखी छे ? बीजा कहे छे के पूछकी अने शरीरमां कोण बांबु छे. ७१
टीका–एम फरीनेत्रीजापहोरना के राजाए पूछ्युं रोहो बोल्योः-खीलोमी नामे लोकमां प्रसिद्ध नुजाचा र जीवना शरीरमां काळी रेखाम्रो अने धोनी रेखाओ होय छे तेमां कोण अधिक हशे ?
राजा बोल्यो:-तुंज कहे के कोण काकी जे. रोहो बोल्योः-काळी अने धोळी रेखाओ बन्ने सरखीज - होय छे. इहां मतांतर कहेछ:-वीजा आचार्यो एम कहेछे के खीलोमीना पूछ अने शरीरमां कोण लांबु एम रोहाए चिंतव्यु, अने राजाए पूछतां तेणे बेसरखांज जे एम कडं.२०
श्री उपदेशपदः