________________
॥२३॥
एवं पुणोवि पुबा-आसोत्यपत्तपुबाण किं दीहं ? किं तत्त मित्थ, दोलिवि -पायं तुवाणि न हवंति. ॥ ७० ॥
(टीका)—प्रथमप्रहरपर्यवसाने इव द्वितीययामांते पुनरपि कम्बिकास्पर्शधारेण प्रतिबोध्य तं, राज्ञा पृचा कृता यथा-किं चिंतयसीति ? रोहकः .-आसोत्थपत्तपुत्राण किं दीहमिति अश्वत्थः पिष्पक्षस्तत्पत्रस्य तत्पुत्रस्यच किं दीर्घमिति, राजा.-किं तत्वमति कथयतु नवानेव रोहकः . - अपि प्रायो बाटुट्येन तुल्ये एव नवतः:-प्रायोग्रहणं कस्यचित् कदाचित् किंचिदतुलानावेपि न विरोध इति ख्यापनार्थ.
श्यंच गाथा प्रयमा. पंचमात्रासप्तमांशा एव “ बहुला विचित्र” इति वचनान्न पुष्यति. बहुक्षेति पंचमात्रगणयुक्ता इति. (छ) ॥ १५ ॥ एम फररी पूजतां तेणे कयु के पीपसना पान अने पूछमीमां कोण लांबु छ ? त्यां शुं तत्व छ ? पाये वे तुट्यछे. ७०
टीका-पेहेला पहोरना बेमा माफक बीजा पहोरना छमें फरीने कांब अमकामी तेने जगामीने राजाए पूछयु 1 के शुं चिंतवे छे ? रोहो बोल्योः-पीपळना पान अने पूनमीमां कोण लांबु होय जे ते राजा बोल्योः तुं ज कहे के ते.
मां शुं तत्व जे ? रोहो बोल्योः-घj करीने वन्ने सरखांज होय . मारे कहेबानी ए मतन्नव के कोकमां कदाच कं फरक होय तो पण बांधो न पसे. आ गाथामा पूर्वार्धमा सातमो गण पांच मात्रानो छे, छतां ते बहुवा जातिनी होवाथी 3 तेमां दोष नथी केमके बहुला विचित्र प्रकारे थाय ने एम कहवें बहुला एश्ले पांच मात्रावाळा गणवाळी. ?ए.
श्री उपदेशपद.