________________
॥३०॥
त्वमिति.” स च किन निषापराधनीरूतया प्राह-" जागर्मि,—को हि मम तव पादांतिकस्थस्य देव शयनावकाशः". ... राजा.-यदि जगर्षि तर्हि कृतालापस्यापि मम ऊगिति किमिति नोत्तरं दत्तं त्वयेति ? रोहकः . -देव, चिंतया व्याकुलीकृतत्वात्. राजा--किं चिंतयसि ? रोहकः .-अश्यानिंडियवट्टयंति अजिकानां उगलिकानां या सिंमिकाः पुरीषगोलिरूपास्तासां वृत्ततां वर्तुवन्नावं चिंतयामि. राजा. सा वृत्तता कुतोनिमित्तादिति निवेदयतु नवानेव. रोहकः -देव, ज्वलनाऽदरवैश्वानरात्. स हि तासामुदरे ज्वलंस्तथाविधवातसहाय नपजीवितमाहारं खंभशो विधाय तावत्तत्रैवोदरमध्ये बोलयति यावत् सु
पक्वाः सवृत्ताश्च पुरीषगोलिकाः संपन्ना इति: (७)॥ १० ॥ रे कांब अमामी एटले ते जागी उठ्यो. त्यारे पूछयु के केम सूचे छ के ? रोहो ऊंघना अपराधयी मरीने बोल्यो के जा* गुं बु साहेब, तमारा पासे रहेतां मने ऊंघवानो अवकाश क्याथी होय.
राजा बोल्योः --जो जागेचे तो मे बोलाव्या बतां तें ऊट केम उत्तर नहि आप्यो ? रोहो बोल्यो साहेब हुं चिंतामां व्याकुळ हतो. राजा बोल्योः-शुं चिंतवतो हतो ? रोहो बोल्योः बकरीओनी बीमियो गोळ केम होय ते चिंतववतो. राजा बोटयोः-चारुं त्यारे कहे के ते केम गोळ होयछे. रोहो बोल्योः-साहेब, पटनी अग्निथी. केमके ते तेमना नदरमा वळतां थकां तेवी किसमना वायुनी मददयी खाधेना आहारने नूके नूकां कररी त्यां तेटली वार फरतुं राखे छ के जेटनामा तेनी बरोबर पाकेत्री अने गोळ बीमियो थरहे छे. १७
श्री उपदेशपदः