________________
जश्व शुधमाकाशं, तथा पंथा मार्ग उन्मार्गश्चोत्पथः मार्गमुन्मार्गच परिहत्येत्यर्थः, यानचलने च यानं गंठ्यादि चलनशब्देन चरणचेष्टा परिगृह्यते ततस्ते परिहत्येत्यर्थः, तथाशब्दः समुच्चये, स्नानमलिनकः स्नाने सत्यपि मलिनको मलिनदेहः स्नातो मसाविलकलवरश्च सन्नित्यर्थः, अन्यथा पदध्यादिपरिहारवता प्रकारेणागच्छतु मत्समीपमिति. (छ) ॥ १४ ॥ ततोऽसौ रोहक एवमाज्ञापितो नरपतिना तदादेशसंपादनार्थमागंतुं प्रारब्धः-यथा,
___ अमवस्सासंधीए-संझाए चकमज्झनूमीए, एमक्कगाइहांगो हादिं च कानण संपत्तो. ॥ ६६ ॥ ___(टीका)-इह चंद्रमासस्य छौ पनौ, तत्राद्यः कृष्णो द्वितीयश्च शुक्लः,
तत्र च कृष्णपक्षोऽमावास्यापर्यंतः शुक्लश्च पौर्णमासीपरिनिष्टितः ,-एवंचामावास्या 3 एटो आतपत्र अने नजर एटो खुट्यो आकाश, मार्ग अने जन्मार्ग तथा यान एटले गामी वगेरे अने चान एटले पगे चालवु ते ।।
ए वधानो परिहार करीने अने स्नान कर्या उतां मेला शरीरवाळो रहीने अन्यथा एटले ए सघळा प्रकार परिहार करीने मारी पासे तेणे आव. १४
हवे रोहाने राजाए आ रीते फरमावतां ते तेनो हकम बजाववा माटे आ रीते आववा लाग्योःअमासनी संधिमां सांजना वखते वे पैमानी वचेनी जमोनमां थाने घेदो वगेरे बइ अंगोमी करीने त्यां आव्यो.६६ र टीका-हां चंद्रमासना बे पक्ष थाय नेत्यां पहेलो कृष्ण अने बीजो शुकझ. त्यां कृष्णपक्चना बेमे अमा
श्री उपदेशपद
३०