SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ जश्व शुधमाकाशं, तथा पंथा मार्ग उन्मार्गश्चोत्पथः मार्गमुन्मार्गच परिहत्येत्यर्थः, यानचलने च यानं गंठ्यादि चलनशब्देन चरणचेष्टा परिगृह्यते ततस्ते परिहत्येत्यर्थः, तथाशब्दः समुच्चये, स्नानमलिनकः स्नाने सत्यपि मलिनको मलिनदेहः स्नातो मसाविलकलवरश्च सन्नित्यर्थः, अन्यथा पदध्यादिपरिहारवता प्रकारेणागच्छतु मत्समीपमिति. (छ) ॥ १४ ॥ ततोऽसौ रोहक एवमाज्ञापितो नरपतिना तदादेशसंपादनार्थमागंतुं प्रारब्धः-यथा, ___ अमवस्सासंधीए-संझाए चकमज्झनूमीए, एमक्कगाइहांगो हादिं च कानण संपत्तो. ॥ ६६ ॥ ___(टीका)-इह चंद्रमासस्य छौ पनौ, तत्राद्यः कृष्णो द्वितीयश्च शुक्लः, तत्र च कृष्णपक्षोऽमावास्यापर्यंतः शुक्लश्च पौर्णमासीपरिनिष्टितः ,-एवंचामावास्या 3 एटो आतपत्र अने नजर एटो खुट्यो आकाश, मार्ग अने जन्मार्ग तथा यान एटले गामी वगेरे अने चान एटले पगे चालवु ते ।। ए वधानो परिहार करीने अने स्नान कर्या उतां मेला शरीरवाळो रहीने अन्यथा एटले ए सघळा प्रकार परिहार करीने मारी पासे तेणे आव. १४ हवे रोहाने राजाए आ रीते फरमावतां ते तेनो हकम बजाववा माटे आ रीते आववा लाग्योःअमासनी संधिमां सांजना वखते वे पैमानी वचेनी जमोनमां थाने घेदो वगेरे बइ अंगोमी करीने त्यां आव्यो.६६ र टीका-हां चंद्रमासना बे पक्ष थाय नेत्यां पहेलो कृष्ण अने बीजो शुकझ. त्यां कृष्णपक्चना बेमे अमा श्री उपदेशपद ३०
SR No.022167
Book TitleUpdeshpad Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherLalan Niketan Madhada
Publication Year1925
Total Pages420
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy