________________
॥३१॥
अग्गिं सूरं च विणा-चाललखीरेहि पायस कुणह, आदेसे संपामण-मुक्कुरुमुम्हाइ एयस्स. ॥ ६३ ॥
(टीका)अग्नि वैश्वानरं सूरं चादित्यं विना अंतरेण—चाननखीरेहिंति -चानतदारैः चानस्तंमुवैः वीरेण च पयसा पायसं परमान्नं कुरुत. अस्मिन्नादेशे राजाज्ञारूपे आपतिते सति संपादनं कृतं, कथमित्याह-नत्कुरुटिकोष्मणा नकुरुटिका नाम बहुकालसंमिलितगोमयादिकचवरपुंजस्तस्योष्मा नष्णस्पर्शवक्षण स्तेन एतस्यादेशस्य.
रोहकादिष्टैस्तैर्निविझ मृन्मयत्नाजनं मध्यनिक्षिप्तसमुचिततंउन उग्धं विधायागाधे नत्कुरुटिकाक्षेत्रे निक्षिप्तं. ततः कतिपयप्रहरपर्यंते सुपक्चं पायसं संजातं राज्ञश्च निवेदितमिति. (७). ॥१२॥ “एमाइ रोहगाओ-मं ति नाऊण आणवे राया, आगबन सो सिग्धं
आग अने सूर्य वगर चोखा अने दूधयी दूधपाक करो एम हुकम थतां ऊकरमोनी वाफ के ते बनाव्यो. ६३ __टीका.-आग अने सूर्य वगर चोखा एम दूधवके दूधपाक करो. आ हुकम थतां ऊकरकी एटो घणा काळथी। एकग करेला छाण वगेराना कचर ने ढगलो तेनी वाफथी ते हुकम बजव्यो. एटो के रोहानी सलाहथी तेमणे माटीनू मजबूत वासण लइ तेना अंदर दूध चोखा जरी ऊमा ऊकरमामा दाटयु. बाद केटशाक पहोरे ते बरोबर पचीने दूधपाक ययुं एटले राजाने खबर आपी. १५
श्री उपदेशपद.