________________
॥३०॥
गबग्नोऽसावस्मदीयकूपः-पुरीं समन्येतीति. अनेन प्रकारेण निवर्तनमस्या आशायाः . यथा न राजा कूपिकां प्रेषयितुं पटुस्तयातेऽपि स्खकमवटमित्यनपराधतैव तेषामितिनावः . (७)॥ १० ॥
___ गामा वर वणसं-पुव्वं कुणहत्ति सीयय इमं तु, तत्तो वरेण उवणं तेण निवेसेण गामस्स. ॥ ६॥ . टीका-ततः ग्रामात् अपरस्यां दिशि यो वनमस्तं पूर्व पूर्वदिग्नागवर्त्तिन ग्रामात् कुरुत इत्येवंरूपायामस्यां च नृपाझायां पुनः इदं त्विदमेव वदयमाणलक्षणमुत्तरं तैः कृतं, यथा ततो वनमादपरेण पश्चिमायां दिशि स्थापनं कृतं तेन निवशेनैवाका रेणेत्ययः ग्रामस्य. एवंहि कृते पूर्वेण वनषमो ग्रामात्, अपरेण ग्रामश्च वनखंमात्
संपन्नः . (छ) ॥ ११ ॥ मोकनी शके तेम तेश्रो पण पोताना कूवाने मोकनी शकता नथी माटे तेश्रोनो तेमां वांक नथी. १०
गामनी पश्चिम बाजुना बगीचाने पूर्व बाजुपर करो आम हुकम थतां तेमणे आ ज काम कर्यु के ते बगीचाथी पश्चिम तरफ गामने जे आकारमां ते हतो ते आकारमा वसाव्यु. ६२
टीका.--पाट गायी पश्चिम दिशामा जे बगीचो तेने गामथी पर्व दिशामां कोरीतनी राजानी आका थतां पानीचे प्रमाणेज तेश्रोए काम करीने जवाब वाळयो ते ए के जे आकारे गाम हतो तेज आकारे ते बगीचाथी श्राथमणी बाजुए तेने वसाव्यु. एम कर्यायी गामन। पूर्वे बगीचो थयो अने बगीचाथी पश्चिमे गाम थइ रह्यो. ११
श्री उपदेशपद.