SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ ॥३०॥ गबग्नोऽसावस्मदीयकूपः-पुरीं समन्येतीति. अनेन प्रकारेण निवर्तनमस्या आशायाः . यथा न राजा कूपिकां प्रेषयितुं पटुस्तयातेऽपि स्खकमवटमित्यनपराधतैव तेषामितिनावः . (७)॥ १० ॥ ___ गामा वर वणसं-पुव्वं कुणहत्ति सीयय इमं तु, तत्तो वरेण उवणं तेण निवेसेण गामस्स. ॥ ६॥ . टीका-ततः ग्रामात् अपरस्यां दिशि यो वनमस्तं पूर्व पूर्वदिग्नागवर्त्तिन ग्रामात् कुरुत इत्येवंरूपायामस्यां च नृपाझायां पुनः इदं त्विदमेव वदयमाणलक्षणमुत्तरं तैः कृतं, यथा ततो वनमादपरेण पश्चिमायां दिशि स्थापनं कृतं तेन निवशेनैवाका रेणेत्ययः ग्रामस्य. एवंहि कृते पूर्वेण वनषमो ग्रामात्, अपरेण ग्रामश्च वनखंमात् संपन्नः . (छ) ॥ ११ ॥ मोकनी शके तेम तेश्रो पण पोताना कूवाने मोकनी शकता नथी माटे तेश्रोनो तेमां वांक नथी. १० गामनी पश्चिम बाजुना बगीचाने पूर्व बाजुपर करो आम हुकम थतां तेमणे आ ज काम कर्यु के ते बगीचाथी पश्चिम तरफ गामने जे आकारमां ते हतो ते आकारमा वसाव्यु. ६२ टीका.--पाट गायी पश्चिम दिशामा जे बगीचो तेने गामथी पर्व दिशामां कोरीतनी राजानी आका थतां पानीचे प्रमाणेज तेश्रोए काम करीने जवाब वाळयो ते ए के जे आकारे गाम हतो तेज आकारे ते बगीचाथी श्राथमणी बाजुए तेने वसाव्यु. एम कर्यायी गामन। पूर्वे बगीचो थयो अने बगीचाथी पश्चिमे गाम थइ रह्यो. ११ श्री उपदेशपद.
SR No.022167
Book TitleUpdeshpad Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherLalan Niketan Madhada
Publication Year1925
Total Pages420
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy