SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ 11 290 11 च्छ्छ्वसिति, न निःश्वसिति नाकिन्यां निरीक्षते, नच पुच्छादि चालयतीति ततो भूमीभुजोक्तं - किमसौ मृतः ? तैरुक्तं - एवंविधव्यतिकरे यद्भवति तद्देवएव जानाति, किंवग्रामीण विद्मः. (५) ॥ ए॥ --- आह सगं अगडं - उदगं मिहंति मी आणाए, आरागोत्ति पेसह - कूविय माकरण मित्त. ॥ ६१ ॥ ( टीका ) -- तत आनयत स्वकमवटं कूपं अत्र, कुतः, - उदकं जलं तत्संबंधि मिष्टं मधुर मित्यस्माद्धेतोः . - अत्रहि नगर्यामतिसंभारजनवासवशेन कालादिरससंक्रमाद्विरसानि कूपजलानीति कृत्वा ग्रामावटानयनमादिष्टं जवता मिति. अस्यामाज्ञायां पतितायां सत्यां तैर्ग्रामेयकैः आरण्यको ऽरण्योद्भवोऽज्ञ इत्यर्थ; इत्यस्माद्धेतोः प्रेषयत एतदाकर्षिकां कूपिकां नगरी संबंधिनीं सुदक्षामेकां, तेन तदनुमाजाणो, अगामीया शुंजा लिये ? मी पाणी होवाथी तमारो वो इहां लावो एवो हुकम थतां तेमणे कछु के ते जंगली होवाथी तेने खंचनारी तमारी वामी मोको. ६१ टीका — बाद तमारो कूबो इहां लावो केमके तेनुं पाणी मीतुं छे, एटले के अहीं नगरीमां गीच वस्तीना कारणे खातर वगेरेनो रस जवाथी कूवाना पाणी बगमी गयां बे तेथी गामकाना कूवा लाववानुं तमने फरमायुं बे. आ हुकम थतां ते गामीया ते आझा ए रीते अटकाव के अहींनो कूवो जंगली बे माटे तेने खेचना। तमारी नगरी नी एक सारी वाव मोकलावो के तेना मार्गे लावीने मारो कूवो नगरी तरफ यावे. मतलब के राजा जेम वावकी न श्री उपदेशपद.
SR No.022167
Book TitleUpdeshpad Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherLalan Niketan Madhada
Publication Year1925
Total Pages420
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy