________________
॥ २२८ ॥
अप्पानहत्यित्र्यप्पण – पत्ति अणिवेयणं च मरणस्स आहारादिनिरोहापतिको पदो. ॥ ६० ॥
( टीका ) - ततः - अप्पानहत्थियप्पत्ति अल्पायुषः पारप्राप्तप्रायप्राणस्य दस्तिनो गजस्यार्पणं ढौकनं तेषां राज्ञा कृतं – इदं चोक्तं — यथा — प्रयुक्तिर्वार्त्ता प्रति. दिनमस्य देया — निवेदनं चाकथनमेव मरणस्य - एष मृतः सन्न कथनीय इत्यर्थः. तथेति प्रतिपन्नमेतत्तैः अन्यदा च मृतो हस्ती. व्याकुलीभूतश्च ग्रामः . रोहकादेशेन आहारादिनिरोधात् आदारादिनिरोधमाश्रित्येत्यर्थः प्रयुक्तिकथनेन प्रतिनेदः प्रत्युत्तरं ग्रामेण कृतं. – यथा देव, युष्मदीयो हस्ती - नो जानीमः किं तत्कारणमद्य नोत्तिष्टति, न निषीदति, न समर्पितमपि चरणं चरति, जलंच न पिबति, नोआयुषवा हाथी आपी फरमायुं के खबर आपो पण मरण न जावो. त्यारे आहारादिकनी मनाइ जणावी खबर मोकली जवाब वाळयो. ६०
.
टीका - बाद राजाए तेमने मरणतोल हाथी मोकझावीने कछु के दररोज एनी खबर देवी पण ए मरे ते न कहवं. ए वात ते कबूल राखी. बाद हाथी मर्यो के गाम मुकायो. त्यारे रोहनी सलाहथी प्रहारादिक मोकलवानीना जणावीने खबर आप्या साये उत्तर मोकब्युं के हे देव, तमारो हाथी कोण जाणे शा कारणायी आज ऊठतो नथी, बेशतो नथी, आलो चारो खातो नथी पाणी पीतो नथी, उश्वास निःश्वास लेतो नथी, आंखोथी जोतो नथी ने पू वगेरे ही - लवतो नथी. त्यारे राजाए कछु के शुं ते मरी गयो ने के? तेयो बोल्या के आवी हकीकत होतां जे थाय छे ते आप
श्री उपदेशपद.