________________
॥२७॥
आदर्शकेन हि तिक्षेषु गृह्यमाणेषु दीयमाने च तैसे ग्रामेयकाणां न कदाचिदात्मवंचना संपद्यते, यदि परं तिलस्वामिनो राज्ञः (७) ॥ ७ ॥
वा गवरहाणत्ती-अदिट्टपुवोत्ति देहपमिबंद, किं एस होइ कत्थर, नणह, श्मं जाणइ देवो. ॥ एए॥ (टीका)-ततो वाबुकावरहस्य सिकतामयवरत्रावकणस्य आज्ञप्तिराज्ञा, दत्ता राज्ञायया-चाबुकावरहकः कूपसनिलसमुद्धरणार्थमिह प्रेषणीयाः रोहकव्युत्पादितैश्चतैनणितं---यथा-ऽदृष्टपूर्वोयमस्माकमीशो वरहकः इत्यस्मात्कारणात दत्त समर्प यत देव यूयं प्रतिच्छदं वाबुकावरहकप्रतिबिंबकं. एवमुक्तो राजा प्रतिनणति यथा -किमेष प्रतिच्छंदो नवति कुत्रापि इति जणत यूयमेव ग्राम्याः. ततो रोहकशिक्षितैरेव तैरुक्तं-यथेदं वालुकावरहकः कुत्रापि नवति नवेत्येवंरूपं वस्तु जानाति देवः
(छ)॥॥ AA तां गामझीयाोने केइ नुकशान थतुं नयी, वाकी तमना मालिक राजाने नुकशान थाय खरो. ७
वात्रुकानी वाधर मोकलवानो हुकम कर्यो. गाममियाओए कह्यु ए अमे जोइ नथी माटे नमूनो मोकलो. राजाए । कयु शुं नमुनो क्या पण थाय छे ते जाणोछो के ? तेश्रो वोट्या के ते तो तमेज जाणोगे. एए
टीका-बाद रेतीनी वाधरनो हुकम राजाए कर्यो एट्ले फरमाव्युं के कूवामांथी पाणी कहामवा माटे रेतीनी 3 ॐ वाधर बनावी हां मोकझावो त्यारे रोहाए शीखवेळा गाममियाओए कयु के एवी वाधर अमे अगान जोइ नथी तेयी तमे एनो नमूनो मोकनावो. आम कहेतां राजा बोल्यो के झुं एवो नमूनो कोइ ठेकाणे थाय ने ते तमे जणावो. त्यारे रो हाए शीखवेना तेओ बोल्या के रेतीनी वाधर थाय छे के नहि ते वात आपज जाणो बो ७
श्री उपदेशपद.