________________
नावितं तेन–तस्य प्रयोगो व्यापारः तेन संपादना घटना आझायाः कृता रोहकेण-नवरं केवलं नान्यप्रयोगेणेत्यर्थः
स हि मुग्धतया निजप्रतिबिंबमेव प्रतिकुक्कुटतया संजावयन् संपन्नतीमत्सरतया संजातोत्साहो युध्यति नच कथंचिद्लज्यते इति. (७) ॥ ६ ॥
तिबसममाणगहणं-तिलाण तत्तो य एस आदेसो, आदरिसगमाणेणं-गहणा संपाडण मिमस्स. ॥ ७ ॥ _ (टीका) तैत्रसमेन मानेन ग्रहणं तित्रानां-इदमुक्तं जवति-येन मानेन मदीयानेतांस्तिवान् कश्चिद्गृह्णाति तेनैव तैलमप्यस्य दातव्यं, आत्मवंचना च रक्षणीया.-ततश्च पूर्वोक्तादेशानंतरं पुनरेष आदेशः प्रेषितो महीपालेन. रोहकबुध्या च आदर्शकमानेन दर्पणलक्षणेन प्रमाणेन ग्रहणात्तिलानां, उपलक्षणत्वात्तैनप्रदानाच्च संपादनमस्यादेशस्य कृतं ग्रामवृकैः मतां कोइ रीते जागतोज नथी. इहां इति शब्द जिन्नक्रम तेथी आज्ञा शब्दना पछी ते जोमवो. ६ ___ बाद हुकम कयों के तेवना मापे तन्त्र ल्यो, त्यार आरीसाना मापे ते लइ हुकम बजाव्यो. ए७
टीका-तेवना जेवा माने की तन सेवा एटने के जे मापवो मारा आ तन्त्र कोइ ट्ये तेणे ते न मापवळे एनं तेल पण आपवं अने पोते वगावं पण नहि.-एम प्रथमना हकम बाद आ हुकम राजाए मोकव्यो. त्यारे गामना मुखीओए रोहानी सलाहथी दर्पणवमे तनो बा तेल आपीने हुकम बजायो, केमके दर्पणंयी तन्त्र लेतां अने तेन दे
श्री उपदेशपद.