SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ॥ १०४ ॥ पुरराजेन सुंदर्या ग्रहो ग्रहणं कृतं. रागश्चानिष्वंगस्तस्यामेव तस्य जातः . निचकधरणाइति प्रार्थिता च सा तेन सविकारं परं तया न श्वानिपाषरूपा दर्शिता, - तदनु तस्यास्ता निस्तानिः कथा निर्विनोद हेतु निर्धरणं कालयापनं प्रारब्धं नूनुजा. ॥२॥ चित्तविणो इति चित्तविनोदमात्रे च तस्य संपन्ने अन्यदा - वानरनहं मित्ति वा नरे नंदजीवेन नृत्ये प्रारब्धे सति, जातिसरणत्ति जातिस्मरणमासादितं, तदनु संवरणमनशनं विहितं तेन देवत्ति देवस्तदनंतर मनू छानरजीवः परीक्षा कृता तेन सुंदरीशीलस्य ततोय निजरूपमादर्शितं. कहणत्ति कथनं च समग्रस्यापि प्राच्यवृत्तांतस्य. रह्यो न संबोहित्ति राज्ञः पुनः संबोधिः सम्यग्बोधः प्राडुर्भूतः ॥ ३ ॥ ततः श्रावस्त्यां नगर्यां - सिद्धगुरु इति सिद्धानिधानसूरीणां विव्वक्खिा इति वैकि . सिंहे मारी नाख्यो एटले ते वांदरी थयो. आवाज श्री पुरना राजा सुंदरीने लइ गयो. ते तेनापर मोहित थयो, तेथ। तेणे ते की मागणी करी, पण तेणीए इच्छा नहिबतावी. बाद ते तेव। तेवी विनोदकारि वातोथी तेलीनो बखत पसार करवा लाग्यो. (२) तेलीनो चित्तविनोद यतो हतो एवामां एकदा नंदना जीव वांदराए नृत्य करतां जातिस्मरण मेळव्युं. बाद ते एटले ते देव क्यो. तेणे सुंदरीना शीलनी चोकसी करीने पोतानुं रूप बतायुं, तथा सघळी पृहकीकत कही. एथी राजाने पण खरो बोध थयो, (३) बाद श्रावस्ती नगरीमां सिद्ध नामना आचार्यनी सुंदरीने सामायिकना यानावाना निमित्ते परीक्षा करी. गुरुए ते अलावो नहि देतां देवे बाहेरयी कोप श्री उपदेशेपद.
SR No.022167
Book TitleUpdeshpad Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherLalan Niketan Madhada
Publication Year1925
Total Pages420
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy