________________
॥१५॥
REPREPARA
यरूपेण विहितदीक्षां सुंदरी विधाय-परिबत्ति परीक्षा. सामइए आलावगानिमित्ते इति सामायिकालापकनिमित्तं विहिता देवेन. अदाणत्ति सामायिकातापकस्याप्रदाने कृते सति गुरुणा, कोवेयरी इति कोपेतरौ-देवे इति देवेन विहितौ बहिर्वृत्त्या कोपः अंतर्वृत्त्या च संतोषः कृत इत्यर्थः . ॥४॥ ततो ज्ञातवृत्तांतेन लोकेन प्रशंसा कृता-यथा, सर्वशासनमीदृशं सुदृष्टं निपुणप्रज्ञापकानिरूपितं इत्यनेनोबेखेन ततो -बोहिबीयाराहणत्ति बोधिः पारगतगदितधर्मप्राप्तिः केषांचिजीवानां समभूदन्येषां च बीजस्य सम्यग्दर्शनादिगुणकनापकल्पपादपमूत्रकल्पस्य देवगुरुधर्मगोचरकुशनमनोवाक्कायप्रवृत्तिलक्षणस्याराधनं सेवनं समपद्यत एवं प्रस्तुतसूत्रप्रदानवत् सर्वत्र
प्रव्रज्यादानादौ सूत्रानुसारादेव मतिमतां च वर्त्तनं विज्ञेयमिति. ॥ ५॥ बताव्यो अने अंतरथी ते संतोष पाम्यो. ४ बाद ते वृत्तांतनी लोकने खबर पता तेमणे प्रशंसा करी के सर्वइन शासन आवं सुदृष्ट एटने निपुणप्रझापके बतावेचु जे. आवा उद्देखथी ते टांकणे केटनाक जीवोने बोधि एटने परमेश्वर प्रणीत धर्मनी प्राप्ति था, तथा केशाकने बीज एटोके सम्यग्दर्शन वगेरे गुण रूप कष्पवृदनी मूळ समान एवी देवगुरु धर्म संबंधे कुशळ मन वचनकायनी प्रवृत्ति तेनी प्राप्ति था. आ रीते आ सूत्रप्रदानना माफक सघळे स्थळे एट्ले प्रत्रवादान वगेरे सघळी बाबतोमां बुद्धिमंत पुरुषोए सूत्रना अनुसारेज वर्तन राखg जोइए एम समजवू. ५ .
___अथ सूत्रानुसारप्रवृत्तिमधिकृत्याह. आसन्नसिद्धियाण-विंग सुत्ताणुसारो मेव-नचियत्तणे पवित्ती सव्वत्य
श्री उपदेशपद.