SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ॥ १०३ ॥ हरेण सइ अपणो परसिं च बाढमणुग्गहमइणा --- पर्याट्टियन्वं विहिपरेण ॥६॥ इति. अत्रारार्थः चंपाधणसुंदरित्ति चंपानगर्यां धनोनाम श्रेष्टी अभूत्, तस्यसुंदरी तनया. तामक्षित्तिवसुनंदन्ति ताम्रलिप्यां पूर्वपारावारतीरवर्त्तिन्यां पुरि वसुश्रेष्टी, तस्यच नंदो नंदनः समुत्पन्नः . – सडूढसंबंधोति तौ द्वावपि श्रेष्टिन श्राद्ध श्रावकाविति संबंध: स्वापत्यवैवाह्यलक्षणः कृतस्ताभ्यां ततः- — सुंदरिनंदेपीइ इति नंदसुंदर्योः . परस्परं प्रीतिः प्रकर्षवती संपन्ना. समये क्वापि प्रस्तावे परतीरं जलधिपरकूनं नंदः ससुंदको ययौ तदन्वागमने प्रत्यावर्त्तने परतीरात्. ॥ १ ॥ यानस्य प्रवहणस्य विपत्ति विनाशः संपन्नस्ततः फलकं काष्टशकलमासाद्य तीरे एकस्मिन्नेव वेलाकूडे के अयुतीर्णे तत उदकार्थी परिक्राम्यन्नंदः सिंहेन हतः सन् वानरः संजातः इतश्च श्रीप्रवर्त्त. ६ " sri संग्रहगायानो अक्षरार्थ करिये छीये. चंपा नगरीमां धननामे शेठ हतो, तेनी सुंदरी नामे पुत्री हती. पूर्व समुद्रनाकांठे आवेली ताम्रलिप्ती नगरी - मां वसुशेव हतो, तेनो नंदनामे पुत्र हतो. ते बे शेठ श्रावक हता. तेमणे पोताना दीकरी दीकरानी सगाई करी. हवे नंद ने सुंदरीने परस्पर मजबूत प्रीति बंधाई. एक वखते सुंदरीने साथ लइ नंद दरियाना पहले पार गयो, त्यांथी पाग वळतां ( १ ) बहाल नाश पाम्युं. त्यारे पाटियुं मेळवी ते बे जा एकज किनारे उतर्या. बाद पाणी माटे फरता नंदने २५ श्री उपदेशपद.
SR No.022167
Book TitleUpdeshpad Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherLalan Niketan Madhada
Publication Year1925
Total Pages420
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy