________________
॥१७॥
गुरुणावि सुत्तदाणं-विहिणा जोग्गाणचेव कायव्वं, सुत्ताणुसारो खल्नु,सिहायरिया हाहरणं. ॥ ५ ॥ गुरुए पण विधिपूर्वक योग्यशिष्योने ज सूत्रानुसारेज सूत्र शीखववां हां सिद्धाचार्य उदाहरण रूपे छे. २ए
(टीका) गृणाति शास्त्रार्थमिति व्युत्पत्त्या प्राप्तयथार्थानिधानः स्वपरतंत्रवेदी पराशयवेदकः परहितनिरतः यतिविशेषो गुरुः, तेनापि, न केवलं शिष्येण विनयेन च सूत्रं ग्रहीतव्यमित्यपिशब्दार्थः-सूत्रदानं श्रुतरत्नवितरणं विधिना-सुत्तत्यो खल्बु पढमो इत्यादिना आवश्यकनियुक्तिनिरूपितेन क्रमेण, जोगाणचेवत्ति योग्यानामेव विनयावनामादिगुणनाजनत्वेनोचितानामेव कर्त्तव्यं, न पुनरयोग्यानामपि.
श्री उपदेशपद.
सीका
" गृणाति शाखार्यमिति गुरुः ” ए व्युत्पत्ति प्रमाणे नामने खरं करनार, स्वपर शाखनो जाण परना श्राशयने शमजनार अने परहित करवा तत्पर एवो जे यति होय ते गुरु. तेणे पण नहिके फक्त शिष्येज विधि अने विनययी । सूत्र शीखव, श्रुतरत्ननु दान-सुत्तत्यो खबु परमो इत्यादिक आवश्यक नियुक्तिमा बतावेशा क्रमयी विनय वगेरे गुणना जाजन होवाथी योग्य गणाता शिष्योने ज करवं, नहिके अयोग्यो ने
यथोक्तं. विणोणएहि पंजलिलमेहि बंद मणुवत्तमाणेहिं, आराहिओ गुरुजणो-सुयं