________________
॥१६॥
SAY
राखीने राक्षसे अणखाधी तथा चोरोए अणबुटायनी ती पति पासे पाठी आवी. बाद, अजयकुमारे पूज्युं के एमां कोणे दुष्कर कर्यु त्यारे सर्व समाजनाए पोतानो अभिप्राय प्रकाशित कर्यो.
ईसानुगाश्णाणं-चोरग्गह पुत्र विऊकहणाओ, दमो तदाणासणभूमी पाणस्स परिणामो. ॥ २५ ॥
ईर्ष्यालु बगेरेनुं ज्ञान थयु. चार पकमायो. पूछतां विद्यानी बात कही. ते विद्या प्रापवानो दंम ययो. मातंगने जमीनपर बेशाड्यो. तेथी विद्या नहि परणमी. ५५
(टीका) ईर्ष्यालुकादीनां ईष्यालुकनवकचौराणां ज्ञानं संपन्नमजयकुमारमहामंत्रिणः. ततश्चौरस्य ग्रहः. पुच्छत्ति पृष्टश्चासावनयकुमारेण यथा जो त्वया कथं बहिरवस्थितेनैव गृहीतान्याम्रफलानि ? तदद-विज्जत्ति विद्याप्रसादत इति निवेदितं पाणेन. अथ -कहणाओ अनयकुमारण श्रेणिकाग्रतः पुनः कथना अस्य वृत्तांतस्य विहिता, ततः दंमश्चमाळस्य तदाणत्ति तस्याएव विद्याया दानवक्षणः कृतः, प्रतिपन्नं च त त्तेन, प्रारब्धं च श्रेणिकाय विद्याप्रदानं आसणभूमी पाणस्सत्ति आसनं नूमी पाणस्य दत्तं, आत्मना तु सिंहासने निषामः श्रेणिक,-स्ततश्चापरिणामः सम्यगपरिणमनं विद्यायाः श्रेणिकस्य.
टीका. अन्नयकुमारने ईष्यालुक. नक्षक तथा चोरोनी माहिती मळी, एटले चोरने पकम्यो. तेने अजयकुमारे पूज्यु के अरे ते बाहेर रहीनेज शीरीते आंबानाफळ तोड्यां ? ते मातंगे जणाव्युं के विद्याना पसायथी आ वात अजयकु
श्री उपदेशपद.