SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ MP Maar मारे श्रेणिक आगळ कही त्यारे चंकाळने ते विद्या आपी देवा रूप दंग को. ते वात तेणे कबूल करीने श्रेणिकन विद्या आपवा मांझी. त्यां मातंगने जमीनपर बेशामवामां आव्यो, अने श्रेणिक पोते सिंहासने बेगे. तेथी तेने बरोबर रीते विद्या आवमी नहि. रमो कोवो एयं वितहं अजयविणन त्ति पाणस्स, आसण नूमी राया-पसि णामो एव ममत्थ. ॥ २६ ॥ राजाने कोप थयो मातंगे का आकं खोटं नथी अजय बोल्यो अविनय थाय ने तेथी मातंगने आसन आप्यु, राजा जमीनपर बेगे, एटले विद्या आवमी एम बीजा स्थळे जाणवं. ६ (टीका) ततः राज्ञः कोपः प्रोदनूतः यथा न त्वं करोषि मम सम्यग् विद्याप्रदानं. ततः प्राह पाणः-नेदं वितथं विधीयते मया विद्यादानं. तदनु नणितवाननयकुमारःअविणनत्ति अविनय इत्येवमात्मनातु सिंहासनाध्यासनलदणस्त्वया राजन् क्रियते इत्यपरिणामो विद्यायाः. ततश्च पाणस्स-आसणत्ति सिंहासनं वितीर्णं, नूमी राया इति राजा स्वयं वसुंधरायामुपविष्टः . तदनंतरं यथावत्परिणामो विद्यायाः संपन्न - ति. एवमन्यत्रापि विद्याग्रहणे विनयः कार्य इति. टीका. बाद राजाने कोप थयो के तुं बरोबर रीते विद्या आपतो नथी. त्यारे मातंग बोल्यो के हुँ का जूठी रीते आपतो मथी.त्यारे अजयकुमार बोल्यो के हे राजन् तुं पोते सिंहासने वेशवारूप अविनय करे ने एट्ले विद्या नथी आवसती. बाद मातंगने सिंहासन आप्युं अने राजा पोते जमीनपर बेगे त्यारे तरतमां बरोबर विद्या आवमवा लागी. एमबीजा स्थळे पण विद्याग्रहण करतां विनय करवो जोइए. श्री उपदेशपद.
SR No.022167
Book TitleUpdeshpad Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherLalan Niketan Madhada
Publication Year1925
Total Pages420
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy