________________
।। १६६ ।।
पतिने खरेख हकीकत कही. तेणे पण तेने जवानी रजा आपी. त्यार केमे ते माळी पासे जवा बागी. तेणगरक्खसदंसण – कहण मुयण मेव मालगारेण अक्खयपम्मागय दुक्करंमि पुच्छाई नियनावो. २४
चोरो ने राक्षस दर्शन थतां खरूं कहेवायी छूटको ययो एम माळिए पण कर्यु. अक्षत रही ते पाछी आवी. दुकरपणा माटे पूछतां सौए पोतानो अभिप्राय जान्यो. २४
( टीका )
मार्गे च गच्छंत्यास्तस्याः स्तेनानां चौराणां राक्षसस्य च दर्शनं संजातं. कहात्ति तयापि तेषां तस्यच यथावस्तुतत्वकथनं कृतं ततो मुयणमिति चौरै राइसेन च तस्या मोचनमधिष्टितं. एवमालगारेणत्ति मालाकारेणापि निवेदितं प्रा च्यवृत्तांते मुक्ता इत्यर्थः तत अता मालाकारेणाप्रतिस्खलिता स्फटिकोपलोज्यलशीला राक्षसेनानकिता चौरै रविलुप्ता च सती प्रत्यागता प्रत्युः पार्श्वे. ततः- दुक्करंमि पुच्छाइ निगनावोति केन तेषां मध्ये दुःकरमाचरितमिति पृच्छायां कृताया मज्जयकुमारेण, सर्वै: सामाजिकजनैर्निजनावः स्वानिप्रायः प्रकाशितः
टीका
रस्ते चालतां तेणीनें चोरो तथा राकसनुं दर्शन ययुं तेणीए तेमने खरीबात कही, तेथी तेमणे तेने छोमी दी. माळ पण पूर्व वृत्तांत जणावतां बोगी. त्यारे ते मा लिए नहि अकेली होइ स्फटिकजेतुं निर्मळ शीळ
श्री उपदेशपद.