________________
अधिकार बीजो - घटिकादिनुं प्रमाण
- પૂર્વાગાદિનું સ્વરૂપ वाससयसहस्साई चुलसीइगुणाई होज्ज पुव्वंगं । पुव्वंगसयसहस्सं चुलसीइगुणं हवइ पुव्वं ॥ ६२ ॥ पुवस्स उ परिमाणं सयरी खलु होंति सयसहस्साई । छप्पण्णं च सहस्सा बोद्धव्वा वासकोडीणं ॥ ६३ ॥ पुव्वाण सयसहस्सं चुलसीइगुणं भवे लयंगमिह । तेसिपि सयसहस्सं चुलसीइगुणं लया होइ ॥६४ ॥ तत्तो महालयाणं चुलसीइ चेव सयसहस्साणि । नलिणंगं नाम भवे एत्तो वोच्छं समासेणं ॥ ६५ ॥ नलिण महानलिणंगं हवइ महानलिणमेव नायव्वं । पउमंगं तह पउमं तत्तो य महापउमअंगं ॥ ६६ ॥ हवइ महापउमं चिय तत्तो कमलंगमेव नायव्वं । कमलं च महाकमलंगमेव परतो महाकमलं ॥ ६७ ॥ कुमुयंगं तह कुमुयं तत्तो य तहा महाकुमुयअंगं । तत्तो परतो य महाकुमुयं तुडियंग चावि बोद्धव्वं ॥ ६८ ॥ तुडियमहातुडियंगं महतुडियं अडडंगमडड परं । परतो य महाडडअंग तत्तो य महाअडडमेव ॥ ६९ ॥ ऊहंगंपिय ऊहं हवइ महलं च ऊहगं तत्तो । महाऊहं हवइ हु सीसपहेलिया होइ नायव्वा ॥ ७० ॥
१. एतस्या गाथाया अनन्तरं म. वि. संस्करणे कोष्ठके [ ["तासि पि सतसहस्सं चुलसीतिगुणं महालतंगमिह । तेर्सि पि सतसहस्सं चुलसीति गुणं महालता उ ॥ ७३ ॥"] इत्येषा गाथाऽधिकासोपयोगेति प्रक्षिप्ता अस्ति एतस्या विशेष विवरणं तृतीये परिशिष्टे दृष्टव्यम् अस्या उत्तरार्द्ध गुणविनयकृते 'नानाविचाररत्नसंग्रहे' (पत्र २२७) अस्ति । २. पश्यतां तृतीयपरिशिष्टे [५९] ३. अत्र 'सीसपहेलियंगं' नोल्लेखितम् । पाठोऽव्यवस्थितो दृश्यते ।