________________
अधिकार बीजो - घटिकादिनुं प्रमाण અપેક્ષાએ જાણવા. તેથી, કહેવાનારી પર્ણમાસી આદિ સંખ્યા સાથે કોઈ વિરોધ નહિ આવે. એક મુહૂર્તમાં ચાર આઢકો છે. ૫૪૯૦૦ મુહૂર્તોને ૪ થી ગુણતાં ૨૧૯૬૦) આઢક થાય. તથા મેયરૂપે પ્રમાણ - એક અહોરાત્રના ત્રણ ભાર, યુગમાં ૧૮૩૦ मोरात्र, तेने त्राथी गुरावा मेटदो ५४८० मा२ मे युगना थाय छे. ॥ ५१ ॥ હવે યુગ, સંવત્સર, માસાદિના આરંભ જણાવે છે युगन। संवत्सर, भास, पक्ष, हिवस, भुतहिनाम.
आदी जुगस्स संवच्छरो उ मासस्स अद्धमासो उ। दिवसो भरहेरवए राई य विदेहवासेसु ॥ ५२ ॥ दिवसाइ अहोरत्ता बहुलाईयाणि होति पव्वाणि ।
अभिई नक्खत्ताई रुद्दो आदी मुहुत्ताणं ॥ ५३ ॥ युगस्य-चन्द्राभिवद्धितरूपसंवत्सरपंचकात्मकस्यादिसंवत्सरः, स च चान्द्रः, ततोऽन्ययुगस्य प्रवर्तनाच्चान्द्रस्य संवत्सरस्यादिर्मासः, स च श्रावणो, यत आषाढपौर्णमासीचरमसमयः पाश्चात्ययुगस्य पर्यवसानं, ततोऽभिनवयुगस्यादिर्मासः प्रवर्त्तमानः श्रावण एव भवति, तस्यापि च मासस्य श्रावणस्यादिरर्द्धमासः- पक्षः, पक्षद्वयमीलनेन मासस्य सम्भवात्, सोऽपि च पक्षो बहुलो वेदितव्यः, पौर्णमास्यनन्तरं च बहुलपक्षस्यैव भावात्, तस्यापि बहुलस्यार्द्धमासस्यापि भरते ऐरवते च दिवसो महाविदेहेषु रात्रिः, तथाहि- आषाढपौर्णमासीरात्र्यनन्तरमस्मिन् भरतक्षेत्रे युगस्यादिः प्रवर्तते, ततो दिवस एव मासादिरुपपद्यते, यदा च भरतक्षेत्रे दिवसस्तदैरवतेऽपि दिवसः, तदा च पूर्वविदेहेषु अपरविदेहेषु च रात्रिरत ऐरवतेऽप्यर्द्धमासस्यादिदिवसो महाविदेहेषु रात्रिरिति ॥५२॥ सम्प्रति भरतैरवते अधिकृत्यादिप्ररूपणार्थमाह- 'दिवसे' त्यादि, भरते ऐरवते च 'दिवसादयः' दिवसमूला अहोरात्राः, युगस्यादौ दिवसस्यैवेह प्रवर्त्तमानत्वात्, ‘पर्वाणि' पक्षरूपाणि 'बहुलादीनि' कृष्णादीनि भवन्ति, कृष्णपक्षस्यैव युगादौ भावात्, तथा नक्षत्राणामादिरभिजित्, तत एवारभ्य नक्षत्राणां क्रमेण युगे प्रवर्त्तमानत्वात्, तथाहि-उत्तराषाढानक्षत्रचरमसमये पाश्चात्ययुगस्य पर्यवसानं, ततोऽभिनवयुगस्यादिनक्षत्रमभिजिदेव भवति, तथा मुहूर्तानामादिर्मुहूर्तो रुद्रः, इह दिवसादिरहोरात्र इत्युक्तं, दिवसादिके चाहोरात्रे क्रमेण अमी त्रिंशन्मुहूर्तास्तद्यथा-प्रथमो मुहूर्तो १. अत्र ‘राइ य महाविदेहेसु' इति पाठानुसारेण वृत्ति दृश्यते, किन्तु कस्मिंश्चिदप्यादर्श नोपलभ्यतेऽयं पाठः । २. 'रुद्दो आदी मुहुत्ताणं' इति म. वि. संस्करणे ।