________________
अधिकार बीजो - घटिकादिनुं प्रमाण
आसाढाहि, पुव्वाणं आसाढाणं सत्त महत्ता तेवण्णं च बावट्ठिभागा महत्तस्स बावर्द्धि च सत्तट्टिहा छित्ता ईयालीसं चुणिया भागा सेसा" इति, तदानीं च सूर्यस्य योगः पुनर्वसुनक्षत्रेण, तस्य च पुनर्वसुनक्षत्रस्य तदा शेषीभूता द्विचत्वारिंशन्मुहूर्ताः पंचत्रिंशच्च द्वाषष्टिभागा मुहूर्तस्य एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा छिन्त्रस्य सत्काः सप्त भागाः, उक्तं च - 'तं समयं च णं सूरे केणं नक्खत्तेणं जोएइ ?, ता पुणव्वसुणा, पुणव्वसुस्स णं बायालीसं मुहुत्ता पणतीसं च बावट्ठिभागा मुहत्तस्स बावट्ठिभागं च सत्तट्ठिहाछित्ता सत्त चुण्णिया भागा सेसा" इति, चतुर्थस्य चान्द्रस्य संवत्सरस्य य आदि समयस्तदनन्तरः पश्चाद्भावी समयस्तदनन्तरमभिवद्धिताख्यस्य संवत्सरस्य पर्यवसानं, तदानीं च चन्द्रमसो योग उत्तराषाढाभिः, तासां चोत्तराषाढानां शेषीभूतानां तदानीं त्रयोदश मुहूर्ताः त्रयोदश च द्वाषष्टिभागा मुहूर्तस्य एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा छिन्नस्य सत्काः सप्तविंशतिर्भागाः उक्तं च- "जे णं चउत्थस्स चंदसंवच्छरस्स आई से णं तच्चस्स अभिवड्डियसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समये, तं समयं च णं चंदे केणं नक्खत्तेणं जोएइ ?, ता उत्तराहिं आसाढाहि, उत्तराणं आसाढाणं तेरस मुहत्ता तेरस य बावट्ठीभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छित्ता सत्तावीसं चुण्णिया भागा सेसा" इति, तदानीं च सूर्यस्य योगः पुनर्वसुनक्षत्रेण, पुनर्वसुनक्षत्रस्य च तदा द्वौ मुहूत्तौ षट्पंचाशद् द्वाषष्टिभागा मुहूर्तस्य एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा छिनस्य सत्काः षष्टिभागाः शेषाः, उक्तंच-'तं समयं च णं सूरे केणं नक्खत्तेणं जोएइ ? ता पुणव्वसुणा, पुणव्वसुस्स दो मुहुत्ता छप्पन्नं बावट्ठिभागा मुहत्तस्स बावर्द्वि च सत्तट्टिहा छित्ता सट्टी चुणिया भागा सेसा" इति । पंचमस्य त्वभिवर्द्धितस्य संवत्सरस्य य आदिसमयस्तदनन्तरं पश्चाद्भावी समयश्चतुर्थस्य चान्द्रस्य संवत्सरस्य पर्यवसानं, तदा च चन्द्रमसो योग उत्तराषाढानक्षत्रेण, तस्य चोत्तराषाढानक्षत्रस्य तदानीं शेषीभूता एकोन द्विचत्वारिंशद् मुहूर्ताः चत्वारिंशद् द्वाषष्टिभागा मुहूर्तस्य एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा
१. तं समयं सूर्यः केन नक्षत्रेण युनक्ति? पुनर्वसुना, पुनर्वसोः द्विचत्वारिंशन्मुहूर्ताः पञ्चत्रिंशच्च द्वाषष्टिभागा मुहूर्तस्य द्वाषष्टि भागं च सप्तषष्टिया छित्वा सप्त चूर्णिता भागाः शेषाः । २. यच्चतुर्थस्य संवत्सरस्यादि तत्तृतीयस्याभिवर्धितसंवत्सरस्य पर्यवसानोऽनन्तर पश्चात्कृतः समयः, तं समयं च चंद्र केन नक्षत्रेण युनक्ति ? उत्तराभिरषाढाभिः, उत्तराणामषाढानां त्रयोदश मुहूताः त्रयोदश च द्वाषष्टिभागा मुहूर्तस्य द्वाषष्टि भागं च सप्तषष्टिधा छित्वा सप्तविंशतिश्चूर्णिता भागाः शेषाः । ३. तं समयं च सूर्यः केन नक्षत्रेण युनक्ति ? पुनर्वसुना, पुनर्वसो द्वौ मुहूत्तौं षट्पञ्चाशद् द्वाषष्टिभागा मुहूर्तस्य द्वाषष्टिश्च सप्तषष्टिया छित्वा षष्टिमूर्णिता भागाः शेषाः।