________________
अधिकार बीजो - घटिकादिनुं प्रमाण
३७
મેય-આઢક
પાંચે સંવત્સરોની સ્થાપના કોષ્ટક સંવત્સર માસ | અહોરાત્ર | મુહૂર્ત
તોલ્ય-ભાર સૂર્ય |૧૨ | ૩૬૬ १०८८० । ૧૦૯૮ | કર્મ |૧૨| ૩૬૦ | ૧૦૦૦૦ / ૧૦૮૦ | यांद्र १२ | 3५४ १२/६२ | १०६२५ ५०/६२ | १०६२ -3६/६२
૪૩૯૨૦
४३२००
૪૨૫૦૩
૧૪૬૨
नक्षत्र | १२ | उ२७-२१/69 | ८८३२-५६/६७ ८८3-१५/६७ ૩૯૩૩૧-૨૩૭ | अभिवापत १3 | 3८3-४४/६२ | ११५११-१८/६२ | ११५१-८६२ ४६०४५-१०६२ |
Puथ ॥ ४७ ॥ युगनी सम४५ :
एए पमाणवासा पंचवि उववण्णिया जहुट्ठिा ।
एत्तो जुगवासाणि वि वोच्छामि अहाणुपुव्वीए ॥ ४८ ॥ सूत्रगाथायां नपुंसकत्वेऽपि पुंस्त्वनिर्देशः प्राकृतत्वात्, भवति च प्राकृते यथेच्छं लिङ्गव्यत्ययो, यदाह पाणिनिः- 'लिंगं व्यभिचार्यपी' ति, "एतानि' अनन्तरोक्तानि 'प्रमाणवर्षाणि' अहोरात्रप्रमाणकारीणि वर्षाणि यदिवा लौकिकं लोकोत्तरं वा व्यवहारमधिकृत्य यथायोगं प्रमाणभूतानि वर्षाणि 'यथोद्दिष्टानि' येन क्रमेणोद्दिष्टानि पूर्व तेनैव क्रमेण पंचाप्युपवर्णितानि, अत ऊर्ध्वं 'यथानुपूर्व्या' यथानुक्रमेण 'युगवर्षाणि' यैर्वर्युगं-सूर्यसंवत्सरपंचात्मकं भवति तान्यपि वक्ष्ये ॥ ४८ ॥ तान्येवाह
चंदो चंदो अभिवडिओ च चंदमभिवडिओ चेव । पंचसहियं जुगमिणं दिटुं तेलोक्कदंसीहिं ॥ ४९ ॥ पढमबिइया उ चंदा तइयं अभिवड्डियं विजाणाहि ।
चंदं चेव चउत्थं पंचममभिवड्डियं जाण ॥ ५० ॥ चान्द्रः चान्द्रस्तदनन्तरमभिवर्द्धितस्ततो भूयश्चान्द्रः, अत्र मकारोऽलाक्षणिकः, ततोऽभिवर्द्धितः, एतैरेभिर्वा पंचभिर्वर्षेः सहितं, किमुक्तं भवति ?-एतत्पञ्चवर्षात्मकं युगम्, इत्थम्भूतं च युगमिदं दृष्टं 'त्रैलोक्यदर्शिभिः' सर्वज्ञैः-तीर्थकृद्भिस्ततोऽवश्यमिदं तथेति १. पंचर्हि सहितं' -इति मु.॥