________________
ज्योतिष्करण्डकम्
હવે પ્રસ્તુત વક્તવ્યતાનો ઉપસંહાર અને આગળની વક્તવ્યતાનો પ્રારંભ કરતાં 5 छ
धरिमस्स य मेयस्स य एस विही नालिगाए उदगस्स ।
उद्देसे उवइ8 उदगपमाणं अओ वोच्छं ॥ २७ ॥ 'धरिमस्य' तोल्यस्य 'मेयस्य' कुडवादिप्रमेयस्य 'एषः' अनन्तरोक्तो विधिः, सम्प्रति नालिकाया उदकस्य विषये यत्प्राक् 'उद्देशे' उद्देशविधौ उपदिष्टं यथोदकप्रमाणं वक्ष्ये इति तदत ऊर्ध्वं वक्ष्य इति ॥ २७ ॥ प्रतिज्ञातमेव निर्वाहयति
ગાથાર્થ - ધરિમ અને મેયનો આ વિધિ નાલિકાના ઉદકનો ઉદેશમાં કહ્યો હવે ઉદક પ્રમાણ કહીશું.
टार्थ :- परिभ - तोट्य भने भेय-मुभियनो मा विष छ, पे, નાલિકાના ઉદકના વિષયમાં જે પહેલાં ઉદ્દેશવિધિમાં ઉદકપ્રમાણ કહ્યું હતું તે હવે પછી
પ્રતિજ્ઞાનો નિર્વાહ કરતાં કહે છે :
-: 66si Gulaswi प्रभार :उदगस्स नालियाए हवंति दो आढगा उ परिमाणं । उदगं च इच्छियव्वं जारिसगं तं च वोच्छामि ॥ २८ ॥ एयस्स उ परिकम्मं कायव्वं दूसपट्टपरिपूतं । मेहोदयं पसन्नं सारइयं वा गिरिनईणं ॥ २९ ॥ बे नालिया मुहुत्तो सढेि पुण नालिया अहोरत्तो । पन्नरस अहोरत्ता पक्खो तीसं दिणा मासो ॥ ३० ॥ संवच्छरो उ बारस मासो पक्खा य ते चउव्वीसं । तिन्नेव सया सट्ठा हवंति राइंदियाणं तु ॥ ३१ ॥
१. इत अग्रे एका गाथा म. वि. संस्करणे अधिकाऽस्ति- [अस्याः छाया एवमनुवादस्तृतीये परिशिष्टे दृष्टव्यौ ।] गणिमेण य धरिमेण य मेज्जेण य वण्णितो अहोस्तो । एत्तो उड्गं वाच्छं जुगम्मि संवच्छरमाणं ॥३७॥