________________
अधिकार बीजो घटिकादिनुं प्रमाण
ત્યાં પ્રતિજ્ઞાનો નિર્વાહ કરવાની ઇચ્છાથી પ્રથમ સંસ્થાન પ્રરૂપણા અને છિદ્રના પ્રમાણની વક્તવ્યતાનો ઉપક્ષેપ કરતાં કહે છે
दालिमपुप्फागारा लोहमयी नालिगा उ कायव्वा । तीसे तलंमि छिडुं छिड्डुपमाणं च मे सुणह ॥ ११ ॥
'दालिमे 'त्यादि, 'नालिका' घटिका लोहमयी कर्त्तव्या, सा च संस्थानमधिकृत्य दाडिमपुष्पाकारा कर्त्तव्या, दाडिमपुष्पस्येवाकारः - संस्थानं यस्याः सा तथा, तस्याश्चैवम्भूताया नालिकाया स्तले-अधस्ताच्छिद्रं कर्त्तव्यं तस्य च छिद्रस्य प्रमाणं पूर्वसूरिपरम्परागतं कथयतो मे - मम शृणुत ॥ ११ ॥ छिद्रप्रमाणमेव कथयति-
ગાથાર્થ :- દાડમના પુષ્પના આકારની લોહમયી નાલિકા કરવી. તેના તલમાં (तजिये) छिद्र अवुं, हवे तुं छिद्र प्रभार सांभण.
१३
દાડમના પુષ્પના આકારની લોહમયી નાલિકા-ઘટિકા કરવી તે નાલિકાના તળમાં નીચેના ભાગે છિદ્ર કરવું. તે છિદ્રનું પરિમાણ - પ્રમાણ પૂર્વસૂરિની પરંપરાથી આવેલું હું धुं ते सांभो ॥११॥
छिद्रनुं प्रभास :
छ्न्नउयमूलवालेहिं तिवरिसजाया गयकुमारीए । उज्जुकयपिंडिएहि उ कायव्वं नाडियाछिद्दं ॥ १२ ॥
अहवा दुवरिसजायाए गयकुमारीऍ पुच्छ्वालेहिं । बिहिं बिहिं गुणेहिं तेहि उ कायव्वं नाडियाछिद्दं ॥ १३ ॥ अहवा सुवण्णमासेहिं चउहिं चतुरंगुला कया सूई । नालियतलंमि तीए उ कायव्वं नालियाछिद्दं ॥ १४ ॥
एवं छिद्दपमाणं धरिमं मेज्जं च मे निसामेह । एत्तो उदगपमाणं वोच्छं उदगं च जं भणियं ॥ १५ ॥
'छन्नउये 'त्यादि, 'त्रिवर्षजातायाः ' त्रीणि वर्षाणि जातायाः त्रिवर्षजाता 'कालो द्विगौ च मेयै 'रिति तत्पुरुषसमासः तस्या गजकुमार्याः षण्णवतिसङ्ख्यैर्मूलवालैःपुच्छमूलवालैः ‘ऋज्वीकृतपिण्डितैः 'ऊर्ध्वमृज्वीकृत्यैकत्र मीलितैर्नालिकाया अधस्तात्तले