SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ३९६ ज्योतिष्करण्डकम् याः कलास्ता एकत्र 'संक्षिपेत्' मीलयेत्, ततो या ईप्सिताः-विवक्षिताः कलास्ताभिरूने काले सति 'इदं' वक्ष्यमाणं भवति करणम् ॥ ३६१-२ ॥ तदेवाह छेत्तूण य छेयं तेरसेहिं तेणउए हिं तु संगुणए । अट्ठारसहि सएहिं तीसेहि भइय सेसंमि ॥ ३६३ ॥ एगट्ठीय विभत्ते जे लद्धा ते य होंति पक्खेवा । पन्नरसभागलद्धाय पव्वगा अंसगा य तिही ॥ ३६४ ॥ 'छित्त्वा' अपनीय 'छेदम्' ईप्सितकलारूपं यच्छेषं लभ्यते तत्र त्रयोदशभिः शतैस्त्रिनवत्यधिकैः संगुणयेत्, गुणयित्वा चाष्टादशभिः शतैस्त्रिंशदधिकैर्भजेत्, भक्ते च सति यच्छेषमवतिष्ठते तत् प्रतिराश्यते, प्रतिराश्य च मूलराशौ तस्मिन्नेकषष्ट्या प्रविभक्ते च सति यल्लभ्यते ते 'प्रक्षेपाः' प्रक्षेपणीया राशयो ज्ञातव्याः, तेषु च प्रक्षेपेषु प्रतिराशौ प्रक्षिप्तेषु तस्य पंचदशभिर्भागे हृते यल्लभ्यते तानि पर्वाणि द्रष्टव्यानि, अंशास्तु तिथयः, एष करणगाथाक्षरार्थः, सम्प्रति भावना क्रियते-तत्र यत्पृष्टम्-उदयति सूर्येऽभिजिति एककला चन्द्रमसा भुक्ता स्यात्तत्तस्मिन् दिवसे किं पर्व वर्त्तते ? का वा तिथिः? इति, तत्र सा एका कला त्रयोदशभिः शतैस्त्रिनवत्यधिकैर्गुण्यते, जातानि त्रयोदश शतानि त्रिनवत्यधिकानि १३९३, तेषामष्टादशभिः शतैस्त्रिनवत्यधिकैर्भागो न लभ्यत इति शेषः करणविधिविधीयते, तत्र त्रयोदश शतानि त्रिनवत्यधिकानि प्रतिराश्यन्ते, प्रतिराश्य च मूलराशेरेकषष्ट्या भागो हियते, लब्धा द्वाविंशतिः २२, सा प्रतिराशौ प्रक्षिप्यते, जातः प्रतिराशिश्चतुर्दश शतानि पंचदशोत्तराणि १४१५, तेषां पंचदशभिर्भागो हियते, लब्धा चतुर्नवतिः ९४, शेषास्तिष्ठन्ति पञ्च, आगतं चतुर्नवतितमे पर्वणि पञ्चम्यम्याम्मुदयति सूर्येऽभिजित्कला चन्द्रमसा प्रतिपन्ना भवति । तथा कोऽपि पृच्छति-उत्तिष्ठति सूर्ये यदा धनिष्ठाया एका कला चन्द्रमसा प्रतिपन्ना भवति तदा किं पर्व वर्तते? का वा तिथिः ? इति, तत्राभिजितः कला एकविंशतिः श्रवणनक्षत्रस्य सप्तषष्टिः धनिष्ठाया एका कलेति सर्वसङ्कलनेन् जाता एकोननवतिः ८९, इत ईप्सिता कला धनिष्ठासत्का एका शोध्यते, स्थिता पश्चादष्टाशीतिः ८८, एनां राशि १. अट्ठारस तीसइते पुणो भजे सेसगं रासिं-इति म.वि.गा. ३८८ ॥२. एतद्गाथानन्तरं म.वि.संस्करणंऽधिका गाथाऽपि वर्त्तते - 'जुगभजितं जं सेसं तं अद्धकलाहि' दोहि नायव्वं । पुव्वकरणं करेज्जो कलाय सत्तट्ठिमो भागो ॥३९०॥छा.- युगभक्तं यच्छेवंतदर्द्धकलाभ्यां द्वाभ्यां सातव्यमा पूर्वकरणं कुर्यात् कलायाः सप्तषष्टितमो भागः ॥३९०॥
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy