________________
३८७
अधिकार ओगणीसमो - अमावस्या-पूर्णिमा-चन्द्रनक्षत्रयोग
सप्पीभगरअज्जमदुगं३-४हत्थोपचित्ताविसाहमित्तो८य । जेट्टाइगं च छकं१४अजा१५भिवुड्डी दु१६-१७पूसा१८आसा१९ ॥ ३५३ ॥ छकं च कत्तियाई२५पिइ२६भग२७अज्जमदुगं२९च चिता३०य । वायु३१विसाहा३२अणुराह३३जेटु३४चाउं३५च वीसदुगं३६आउं३७ ॥ ३५४ ॥ सवण३८णिट्ठा३९अजदेव४०अभिवड्डीदुग४१,४२ऽस्स४३यम४४बहुला४५ । रोहिणी४६सोम४७ऽदितिदुगं४९पुस्सो५०पिति५१भग५२ऽज्जमा५३हत्थो५४ ॥ ३५६ ॥ चित्ताई जे?वज्जाणि अभिईअंताणि अट्ठ रिक्खाणि ६२ ।। एए जुगपुव्वद्धे बिसट्ठिपव्वेसु रिक्खाणि ॥ ३५६ ॥
प्रथमस्य पर्वणः परिसमाप्तौ सूर्यनक्षत्रं सर्पः-सर्पदेवतोपलक्षिता अश्लेषा १, द्वितीयस्य भगो-भगदेवतोपलक्षिताः पूर्वफाल्गुन्यः २, ततोऽर्यमद्विकमिति तृतीयस्य पर्वणोऽर्यमाअर्यमदेवोपलक्षिता उत्तराफाल्गुन्यः ३, चतुर्थस्याप्युत्तरफाल्गुन्यः ४, पञ्चमस्य हस्तः ५, षष्ठस्य चित्रा ६, सप्तमस्य विशाखा ७, अष्टमस्य मित्रो-मित्रदेवोपलक्षिता अनुराधाः ८ तथा ज्येष्ठादिषट्कं क्रमेण वक्तव्यं, तद्यथा-नवमस्य ज्येष्ठा ९ दशमस्य मूल १० एकादशस्य पूर्वाषाढा ११ द्वादशस्योत्तराषाढा १२ त्रयोदशस्य श्रवणः १३ चतुर्दशस्य धनिष्ठा १४ पञ्चदशस्याजः-अजदेवतोपलक्षित पूर्वभाद्रपदा १५, षोडशस्याभिवृद्धिः-अभिवृद्धिदेवतोपलक्षिता उत्तरभाद्रपदा १६ सप्तदशस्याप्युत्तरभद्रपदा १७ अष्टादशस्य पूषा-पूषदेवोपलक्षिता रेवती १८ एकोनविंशतितमस्याश्वः-अश्वदेवाऽश्विनी १९ षट्कं च कृत्तिकादिकमिति विंशतितमस्य कृत्तिका २० एकविंशतितमस्य रोहिणी २१ द्वाविंशतितमस्य मृगशिरः २२ त्रयोविंशतितमस्याा २३ चतुर्विंशतितमस्य पुनर्वसुः २४ पञ्चविंशतितमस्य पुष्यः २५ षड्विंशतितमस्य पिता-पितृदेवोपलक्षिता मघा २६ सप्तविंशतितमस्य भगो-भगदेवाः पूर्वफाल्गुन्यः २७ अष्टाविंशतितमस्यार्यमदेवा उत्तरफाल्गुन्य: २८ एकोनत्रिंशत्तमस्याप्युत्तरफाल्गुन्याः २९ त्रिंशत्तमस्य चित्रा ३० एकत्रिंशत्तमस्य वायुः-वायुदेवोपलक्षिता स्वातिः ३१ द्वात्रिंशत्तमस्य विशाखा ३२ त्रयस्त्रिंशत्तमस्यानुराधा ३३ चतुस्त्रिंशत्तमस्य जयेष्ठा ३४ पञ्चत्रिंशत्तमस्यायुः-आयुर्देवोपलक्षिताः पूर्वाषाढाः ३५ षट्त्रिंशत्तमस्य विष्वग्देवा उत्तराषाढा ३६ सप्तत्रिंशत्तमस्याप्युत्तराषाढा ३७ अष्टात्रिंशत्तमस्य श्रवणः ३८ एकोनचत्वारिंशत्तमस्य धनिष्ठा ३९ चत्वारिंशत्तमस्य अजः (अजदेवा)-अजदेवोपलक्षिता पूर्वभद्रपदा ४०