________________
ज्योतिष्करण्डकम्
मण्डलस्य सप्तदशसु सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य पंचसु एकत्रिंशद्भागेषु, पंचमं पर्व षष्ठेऽयने सप्तमे मण्डले सप्तमस्य मण्डलस्यैकविंशतौ सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य चतुर्दशस्वेकत्रिंशद्भागेषु, षष्ठं पर्व सप्तमेऽयनेऽष्टमे मण्डले अष्टमस्य मण्डलस्य पंचविंशतौ सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य त्रयोविंशतावेकत्रिंशद्भागेषु, सप्तमं पर्व अष्टमेऽयने नवमे मण्डले नवमस्य मण्डलस्य त्रिंशति सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्यैकस्मिन्नेकत्रिंशद्भागे, अष्टमं पर्व नवमेऽयने दशमे मण्डले दशमस्य मण्डलस्य चतुस्त्रिंशति सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य दशस्वेकत्रिंशद्भागेषु नवमं पर्व दशमेऽयने एकादशे मण्डले एकादशमण्डलस्याष्टात्रिंशति सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्यैकोनविंशतावेकत्रिंशद्भागेषु, दशमं पर्व एकादशेऽयने द्वादशे मण्डले द्वादशस्य मण्डलस्य द्वाचत्वारिंशति सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्याष्टाविंशतावेक त्रिंशद्भागेषु, एकादशं पर्व द्वादशेऽयने त्रयोदशे मण्डले त्रयोदशस्य मण्डलस्य सप्तचत्वारिंशति सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य षट्स्वेकत्रिंशद्भागेषु, द्वादशं पर्व चतुर्दशेsa प्रथमे मण्डले प्रथमस्य मण्डलस्याष्टात्रिंशति सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य पंचदशस्वेकत्रिंशद्भागेषु, त्रयोदशं पर्व पंचदशेऽयने द्वितीये मण्डले द्वितीयस्य मण्डलस्य द्वाचत्वारिंशति सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य चतुर्विंशतावेकत्रिंशद्भागेषु, चतुर्दशं पर्व षोडशेऽयने तृतीये मण्डले तृतीयस्य मण्डलस्य सप्तचत्वारिंशति सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य द्वयोरेकत्रिंशद्भागयोः, पंचदशं पर्व सप्तदशेऽयने चतुर्थे मण्डले चतुर्थस्य मण्डलस्यैकपंचाशत्सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्यैकादशस्वेकत्रिंशद्भागेषु, एवं शेषेष्वपि पर्वस्वयनमण्डलादिप्रस्तावो भावनीयो, ग्रन्थगौरवभयान्न लिख्यते ॥ ३३१-३३४ ॥ सम्प्रति पर्वस्वेव चन्द्रनक्षत्रयोगपरिज्ञानार्थं करणमाह
३६४
ગાથાર્થ : ઇચ્છાપર્વોથી ગુણિત અયનને રૂપાધિક કરવું. એમાંથી ચંદ્રનું અયનક્ષેત્ર બાદ કરવું. જેટલા અયનો બાદ થાય તેટલા પૂર્વયુક્ત અયનો રૂપયુક્ત કરવા ત્યારે તે અયન નિરંશ છતું રૂપયુક્ત નથી એમ જાણવું. પરિપૂર્ણ હોતે છતે બે રૂપ પ્રક્ષેપ હોય તે ભિન્ન રાશિમાં કરવો. જેટલો ગુણકા૨ થાય તેટલા રાશિમંડળો પર્વમાં થાય છે. ઓ જ ગુણાકારમાં અત્યંતર મંડળમાં આદિ થાય છે અને યુગ્મ ગુણાકારમાં બાહ્યમંડળમાં खाहि थाय छे. ॥३३१-३४॥