SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३४७ अधिकार ओगणीसमो - अमावस्या-पूर्णिमा-चन्द्रनक्षत्रयोग ગાથાર્થ ઃ આ અવધાર્ય રાશિને ઈચ્છા અમાવસ્યાથી ગુણવો, હવે પછી નક્ષત્રોનો शोधन विधि समजो. ॥ १६ ॥ ટીકાર્ય : આ અવધાર્ય રાશિને ઈચ્છિત અમાવસ્યા - જે અમાવસ્યા જાણવાની ઈચ્છા છે તેની સંખ્યાથી ગુણો. હવે પછી નક્ષત્રોનો શોધનક વિધિ અમે કહીશું તે समजो. ॥ १६॥ પુનર્વસુ નક્ષત્રનો શોધનકઃ बावीसं च मुहूत्ता छायालीसं बिसट्ठिभागा य । एयं पुणव्वसुस्स य सोहेयव्वं हवइ पुण्णं ॥ ३१७ ॥ बावत्तरं सयं फग्गुणीण बाणउय बे विसाहासुं । चत्तारि य बायाला सोज्झा अह उत्तरासाढा ॥ ३१८ ॥ एयं पुणव्वसुस्स य बिसट्ठिभागसहियं तु सोहणगं । एत्तो अभीइआई बिइयं वोच्छामि सोहणगं ॥ ३१९ ॥ अभिइस्स नव मुहुत्ता बिसट्ठिभागा य होंति चउवीसं । छावट्ठी य समत्ता भागा सत्तट्टिछेयकया ॥ ३२० ॥ इगुणटुं पोट्ठवया तिसु चेव नवोत्तरेसु रोहिणिया । तिसु नवनइएसु भवे पुणव्वसूफग्गुणीओ य ॥ ३२१ ॥ पञ्चेव उगुणवन्नं सयाइं उगुणत्तराई छ च्चेव । सोज्झाणि विसाहासुं मूले सत्तेव चोयाला ॥ ३२२ ॥ अट्ठसय उगुणवीसा सोहगणं उत्तराणऽसाढाणं । चउवीसं खलु भागा छावट्ठी चुण्णियाओ य ॥ ३२३ ॥ द्वाविंशतिर्मुहूर्ताः एकस्य च मुहूर्तस्य षट्चत्वारिंशद् द्वाषष्टिभागाः 'एतत्' एतावत्प्रमाणं पुनर्वसुनक्षत्रस्य परिपूर्णं भवति शोद्धव्यं, कथमेवंप्रमाणस्य शोधनकस्योत्पत्तिः ? इति चेद्, उच्यते, इह यदि चतुर्विशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते तत एकं पर्वातिक्रम्य कति पर्याया एकेन पर्वणा लभ्यन्ते ?, राशित्रयस्थापना १२४-५-१, अत्रान्त्येन राशिना एककलक्षणेन मध्यराशिः पञ्चकरूपो गुण्यते, जाताः पञ्चैव, एकेन गुणितं तदेव भवतीति
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy