________________
अधिकार चौदमो - ऋतु परिमाण
२७९ इहैकस्मिन् नक्षत्रपर्याये षट् ऋतवो भवन्ति, यथा सूर्यस्य, चन्द्रस्यापि च नक्षत्रपर्याया युगे सप्तषष्टिसङख्याः, ततः सप्तषष्टिः षड्भिर्गुण्यते, जातानि चत्वारि शतानि व्युत्तराणि, एतावन्तो युगे चन्द्रस्य ऋतवो भवन्ति, तेषामपि चन्द्रप्नां परिज्ञानाय करणविधि 'यथानुपूर्व्या' क्रमेण वक्ष्यामि ॥ २७३ ॥ तत्र प्रतिज्ञातमर्थं निर्वाहयितुकामः प्रथमतश्चन्द्रर्तुपरिमाणमाह
ગાથાર્થ ઃ ચંદ્રની એક યુગમાં ૪૦૨ ઋતુઓ હોય છે તેમની પણ કરણવિધિ यथानुपूर्वाथ. ly. ॥ २७ ॥
ટીકાર્થઃ એક નક્ષત્ર પર્યાયમાં ૬ ઋતુઓ હોય છે જેમ કે સૂર્યના અને ચંદ્રના પણ નક્ષત્ર પર્યાયો એક યુગમાં સડસઠ છે. તેથી ૬૭થી ગુણવા એટલે ૬ X ૬૭ = ૪૦૨ થયા. એક યુગમાં આટલી ચંદ્ર ઋતુઓ હોય છે. તે ચંદ્રઋતુઓની જાણકારી માટે ४२५विधि अनुभथी 80. ॥ २७ ॥ ચન્દ્ર ત્રતુ પરિમાણ
चन्दस्सुउपरिमाणं चत्तारि य केवला अहोरत्ता । सत्तत्तीसं अंसा सत्तट्ठिकएण छेएण ॥ २७४ ॥ चंदउऊआणयणे पव्वं पन्नरससंगुणं नियमा । तिहिसंखित्तं संतं बावट्ठीभागपरिहीणं ॥ २७५ ॥ चोत्तीससयाभिहयं पंचुत्तरतिसयसंजुयं विभए। .
छहि उ दसुत्तरेहि य सएहि लद्धा उऊ होइ ॥ २७६ ॥ 'चन्द्रस्य' चन्द्रसम्बधिन ऋतोः परिमाणं चत्वारः 'केवला:' परिपूर्णा अहोरात्राः सप्तषष्टिच्छेदकृतेन च छेदेन सप्तत्रिंशदंशाः, किमुक्तं भवति ?-सप्तत्रिंशत्सप्तषष्टिभागा दिनस्य, तथाहि-एकस्मिन् नक्षत्रपर्याये षड् ऋतव इति प्रागेव भावितं, नक्षत्रपर्यायस्य चन्द्रविषयस्य परिमाणं सप्तविंशतिरहोरात्राः एकस्य चाहोरात्रस्यैकविंशतिः सप्तषष्टिभागाः, तत्राहोरात्राणां षड्भिर्भागे हृते लब्धानि चत्वारि दिनानि, त्रीणि शेषाणि तिष्ठन्ति, तानि सप्तषष्टिभागकरणार्थं सप्तषष्ट्या गुण्यन्ते, जाते द्वे शते एकोत्तरे २०१, तत उपरितना
१. एतद्गाथानन्तरं पा.सू. ग्रंथेऽधिका गाथा वर्तते- सेंसाणं अंसाणं चोत्तीसेणं सतेण हातव्यो।जंलद्धं ते दिवसा चंदस्स उडूपवण्णस्स ॥ २९३ ॥ (छा.) शेषानामंशानां चतुस्त्रिंशद्भिः शतेन हातव्यः । यल्लब्धं ते दिवसाश्चन्द्रस्योड्प्रपन्नस्य ॥२९३ ॥- अनु० शेष संशोनो १३४ थी भाग २वो भरत माव्यंत नक्षत्रने પ્રાપ્ત થયેલ ચંદ્રના દિવસો જણવા.