________________
અધિકાર-૧૧ : અયન પ્રમાણ
तदेवमुक्तं दशमं प्राभृतं, साम्प्रतमयनपरिमाणप्रतिपादक-मेकादशं प्राभृतं वक्तुकाम आह
छहिं मासेहिं दिणयरो तेसीयं चरइ मंडलसयं तु ।
अयणम्मि उत्तरे दाहिणे य एसो विही होइ ॥ २२१ ॥ षभिर्मासैः 'दिनकरः' सूर्यः त्र्यशीत्यधिकं मण्डलशतं चरति, तथाहि-सर्वाभ्यन्तरानन्तरे द्वितीये मण्डले यदा सूर्य उपसंक्रम्य चारं चरति तदा स नवस्य सूर्यसंवत्सरस्य प्रथमोऽहोरात्रः, द्वितीयेन चाहोरात्रेण सर्वाभ्यन्तरात् तृतीयं मंण्डलं चरति, एवं षड्भिर्मासैः त्र्यशीत्यधिकं मण्डलशतं चीर्णं भवति, एष दक्षिणायनयस्य षण्मासप्रमाणस्य पर्यन्तः, ततः सर्वबाह्यान्मण्डलादर्वागनन्तरे द्वितीये मण्डले यदोपसंक्रम्य सूर्यश्चारं चरति तदा स उत्तरायणस्य प्रथमो दिवसः सर्वबाह्यान्मण्डलादक्तिनं तृतीयं मण्डलं द्वितीयेनाहोरात्रेण चरति, एवं षड्भिर्मासैस्त्र्यशीत्यधिकं मण्डलशतं सर्वाभ्यन्तर२१८मण्डलपर्यवसानम्, एष दक्षिणस्मिन् उत्तरस्मिन् वाऽयने 'विधिः' प्रकारो भवति ॥ २२१ ॥ अत्रार्थे च करणं विवक्षुः प्रथमतस्तदुपक्षेपमाह
દશમું પ્રાભૃત કહ્યું, હવે અયનપ્રમાણ બતાવનારું અગિયારમું પ્રાભૃત કહે છે
ગાથાર્થ :- સૂર્ય છ મહિનામાં ૧૮૩ મંડળ ચારો ચરે છે. ઉત્તર અને દક્ષિણ अयनमा मा विधि डोय छे. ॥ २२१ ॥
ટીકાર્થ:- સૂર્ય છ મહિનામાં એકસો ત્યાંશી (૧૮૩) મંડળો ફરે છે તે આ રીતે - સર્વાત્યંતર પછીના બીજા મંડળમાં સૂર્ય જ્યારે ઉપસક્રમ કરીને ચારો ચરે છે ત્યારે તે નવા સૂર્ય સંવત્સરનો પ્રથમ અહોરાત્ર છે અને બીજા અહોરાત્રમાં સર્વાત્યંતર મંડળથી