________________
अधिकार दसमो - मंडल विभाग
१७३
યો. થયા. હવે એના ઉપરના ૧૩ આંગળને ૨૫000થી ગુણવા એટલે ૩૨૫000 આંગળ તથા ૧ આંગળને ગુણતાં ૧૨૫OO આંગળબંને આંગળ રાશિનો સરવાળો ૩૩૭૫૦૦ તેને ધનુષ લાવવા ૯૬થી ભાગ કરતાં ૩૫૧૫ ધનુષ આવ્યા. શેષ ૬૦ આંગળ રહ્યા ધનુષના ગાલ લાવવા ૨૦૦૦થી ભાગ કરતાં ૧ આવ્યો. શેષ ૧૫૧૫ રહ્યા. સર્વસંખ્યાથી ૭૯૦૫૬૯૪૧૫૦ યો. ૧ કોષ, ૧૫૧૫ ધનુષ ૬૦ આંગળ આટલું જેબૂદ્વીપમાં ગણિતપદ (ક્ષેત્રફળ) થાય છે આટલા યોજન-યોજનના ચોરસ ટુકડા યથોકત २0७ माघ पूद्वीपम होय छे. ॥ १८६-१८७ ॥
આમ, જંબુદ્વીપનું સ્વરૂપ જણાવ્યું હવે, જંબુદ્વીપની વચ્ચે રહેલા મેરૂનું સ્વરૂપ बतावे छे.
મેરૂનું સ્વરૂપ जंबूद्दीवस्स भवे बहुमज्झे सव्वरयणधातुचितो । मेरू नाम नगवरो सुक्कीलो देवराईणं ॥ १८८ ॥ नवनइं च सहस्सा उव्विद्धो अह सहस्समोगाढो ।
धरणियले वित्थिण्णो जोयणाणं दसहसस्सा ॥ १८९ ॥ अनन्तरोक्तस्वरूपस्य जंबूद्वीपस्य बहुमध्यदेशभागे मेरुर्नामा पर्वतः, स च धरणितलस्योपरि नवनवतिर्योजनसहस्राणि उद्विद्धःऊर्ध्वमुच्छ्रितो योजनसहस्रम् 'अधोः'धरणिमध्ये समवगाढः, तथा धरणितले दशयोजनसहस्राणि विस्तीर्णः उपरि योजनसहस्रं विस्तृतस्त्रयाणामपि लोकानां संस्पर्शी, पुनः कथम्भूतः ? इत्याह-'सर्वरत्नधातुचित्तः' सर्वे रत्नैः सर्वैश्च प्रायः सुवर्णादिधातुभिश्चितो युक्तः तथाहि तस्य मेरोस्त्रीणि काण्डानि, तद्यथाप्रथमं द्वितीयं तृतीयं, काण्डं नाम विशिष्टपरिमाणानुगता विच्छेदाः, तत्र प्रथमं काण्ड योजनसहस्रप्रमाणं, तच्च भूमाववगाढं, द्वितीयं त्रिषष्टिर्योजनसहस्राणि, तच्च 'समतलभूभागादारभ्य प्रतिपत्तव्यं, तृतीयं षट्त्रिंशद् योजनसहस्राणि, प्रथमं च काण्डं क्वचित्पृथवीबहुलं क्वचिदुपलबहुलं क्वचिद्वज्ररत्नबहुलं क्वचित् शर्कराबहुलं च, पृथ्वी च नानाधातुरूपा द्रष्टव्या, द्वितीयं काण्डं क्वचिद्रजतबहुलं क्वचिज्जातरूपबहुलं क्वचिदंक रत्नबहुलं क्वचित्स्फटिकरत्नबहुलं, तृतीयं पुनरेकाकारं, सर्वात्मना जम्बूनदमयम् उक्तंच