SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ११४ ज्योतिष्करण्डकम् छावढेि च सहस्सा नव य सया पंचसत्तरा होति । एगससीपरिवारो तारागणकोडकोडीणं ॥ १२४ ॥ एकस्य शशिनः परिवारो नक्षत्राण्यभिजित्प्रभृतीन्यष्टाविंशतिः-अष्टाविंशतिसंख्यानि, अष्टाशीतिः-अष्टाशीतिसंख्या महाग्रहा मंगलादयो भणितास्तीर्थकरगणधरैः, अत ऊर्ध्वं तारा अप्येकस्य शशिनः परिवारभूता यावत्यस्तीर्थकरगणधरैः प्रतिपादितास्तावत्यो मे प्रतिपादयतः श्रुणुत ॥ १२३ ॥ एकस्य शशिनस्तारापरिवारः तारागणकोटिकोटीनां षट्षष्टिः सहस्त्राणि नव शतानि पंचसप्तत्यधिकानि ६६९७५०००००००००००००० ॥ १२४ ॥ तदेवमुक्तः एकस्य शशिनो नक्षत्रादिकः परिवारः, सम्प्रत्येतन्मूलं द्वीपेषु समुद्रेषु नक्षत्रादिपरिमाणानयनाय करणमाह ગાથાર્થ - અઢાવીશ નક્ષત્રો, અઠ્ઠાવીસ મહાગ્રહો તથા ૬૬,૯૭૫ કોડાકોડી તારાગણ આટલો એક ચંદ્રનો પરિવાર હોય છે. ટીકાર્ય - એક ચંદ્રનો પરિવાર જેમાં અભિજિત વગેરે અઢાવીશ નક્ષત્રો, મંગળ વગેરે અઢાવીશ મહાગ્રહો તીર્થંકર ગણધરો એ કહેલા છે. એના પછી તારા પણ એક ચંદ્રના પરિવારમાં જેટલા કહેલા છે તેટલા કહેતા મને સાંભળો. એક ચંદ્રનો તારા પરિવાર ६६८७५00000000000000 91168%नसो पंयोत्तर stusोटी होय छे. એક ચંદ્રનો પરિવાર કહ્યો. હવે, એના મૂળસ્વરૂપ દીપ-સમુદ્રોમાં નક્ષત્રાદિ પરિવાર લાવવા માટે કરણ દર્શાવે છે जइ चंदा तइगुणिओ खेत्ते-खेत्तम्मि एस परिवारो। चंदेसु समा सूरा नायव्वा सव्वखेत्तेसु ॥ १२५ ॥ 'एषः' अन्तरोदितो नक्षत्रादिक एकस्य शशिनः परिवारः क्षेत्रे २-द्वीपे समुद्रे वा यति-यावत्परिमाणाश्चन्द्राः ततिभिः-तावत्प्रमाणैश्चन्द्रैर्गुणितः सन् यावद्भवति तावत्प्रमाणानि नक्षत्रादीनि तस्मिन् तस्मिन् क्षेत्रे-द्वीपे समुद्रे वा ज्ञातव्यानि, तत्र जम्बूद्वीपे किल नक्षत्रादिपरिमाणं ज्ञातुमिष्टं, जम्बूद्वीपे च द्वौ शशिनौ, तत एकशशिनः परिवारभूतानि यानि अष्टाविंशतिः नक्षत्राणि तानि द्वाभ्यां गुणितानि, जातं षट्पंचाशत् ५६, यथाऽष्टाशीति;हा एकस्य शशिनः परिवारस्ते द्वाभ्यां गुणिता जातं षट्प्तसत्यधिकशतम् १७६, एतावन्तो जम्बूद्वीपे ग्रहाः, तथैकस्य शशिनः परिवारभूतानि तारागणकोटिकोटीनां षट्षष्टिः सहस्राणि नव शतानि पंचसप्तत्यधिकानि, तानि द्वाभ्यां गुण्यन्ते, जातं
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy