________________
११४
ज्योतिष्करण्डकम्
छावढेि च सहस्सा नव य सया पंचसत्तरा होति ।
एगससीपरिवारो तारागणकोडकोडीणं ॥ १२४ ॥ एकस्य शशिनः परिवारो नक्षत्राण्यभिजित्प्रभृतीन्यष्टाविंशतिः-अष्टाविंशतिसंख्यानि, अष्टाशीतिः-अष्टाशीतिसंख्या महाग्रहा मंगलादयो भणितास्तीर्थकरगणधरैः, अत ऊर्ध्वं तारा अप्येकस्य शशिनः परिवारभूता यावत्यस्तीर्थकरगणधरैः प्रतिपादितास्तावत्यो मे प्रतिपादयतः श्रुणुत ॥ १२३ ॥ एकस्य शशिनस्तारापरिवारः तारागणकोटिकोटीनां षट्षष्टिः सहस्त्राणि नव शतानि पंचसप्तत्यधिकानि ६६९७५०००००००००००००० ॥ १२४ ॥ तदेवमुक्तः एकस्य शशिनो नक्षत्रादिकः परिवारः, सम्प्रत्येतन्मूलं द्वीपेषु समुद्रेषु नक्षत्रादिपरिमाणानयनाय करणमाह
ગાથાર્થ - અઢાવીશ નક્ષત્રો, અઠ્ઠાવીસ મહાગ્રહો તથા ૬૬,૯૭૫ કોડાકોડી તારાગણ આટલો એક ચંદ્રનો પરિવાર હોય છે.
ટીકાર્ય - એક ચંદ્રનો પરિવાર જેમાં અભિજિત વગેરે અઢાવીશ નક્ષત્રો, મંગળ વગેરે અઢાવીશ મહાગ્રહો તીર્થંકર ગણધરો એ કહેલા છે. એના પછી તારા પણ એક ચંદ્રના પરિવારમાં જેટલા કહેલા છે તેટલા કહેતા મને સાંભળો. એક ચંદ્રનો તારા પરિવાર ६६८७५00000000000000 91168%नसो पंयोत्तर stusोटी होय छे.
એક ચંદ્રનો પરિવાર કહ્યો. હવે, એના મૂળસ્વરૂપ દીપ-સમુદ્રોમાં નક્ષત્રાદિ પરિવાર લાવવા માટે કરણ દર્શાવે છે
जइ चंदा तइगुणिओ खेत्ते-खेत्तम्मि एस परिवारो।
चंदेसु समा सूरा नायव्वा सव्वखेत्तेसु ॥ १२५ ॥ 'एषः' अन्तरोदितो नक्षत्रादिक एकस्य शशिनः परिवारः क्षेत्रे २-द्वीपे समुद्रे वा यति-यावत्परिमाणाश्चन्द्राः ततिभिः-तावत्प्रमाणैश्चन्द्रैर्गुणितः सन् यावद्भवति तावत्प्रमाणानि नक्षत्रादीनि तस्मिन् तस्मिन् क्षेत्रे-द्वीपे समुद्रे वा ज्ञातव्यानि, तत्र जम्बूद्वीपे किल नक्षत्रादिपरिमाणं ज्ञातुमिष्टं, जम्बूद्वीपे च द्वौ शशिनौ, तत एकशशिनः परिवारभूतानि यानि अष्टाविंशतिः नक्षत्राणि तानि द्वाभ्यां गुणितानि, जातं षट्पंचाशत् ५६, यथाऽष्टाशीति;हा एकस्य शशिनः परिवारस्ते द्वाभ्यां गुणिता जातं षट्प्तसत्यधिकशतम् १७६, एतावन्तो जम्बूद्वीपे ग्रहाः, तथैकस्य शशिनः परिवारभूतानि तारागणकोटिकोटीनां षट्षष्टिः सहस्राणि नव शतानि पंचसप्तत्यधिकानि, तानि द्वाभ्यां गुण्यन्ते, जातं