________________
११०
ज्योतिष्करण्डकम् टार्थ :- ज्योतिष्डो सामान्यथा पांय प्रा२ना डोय छ, यन्द्रो, सूर्यो, ॥२॥12, નક્ષત્ર ગણ, ગ્રહગણ આ બધાય પ્રત્યેક બે પ્રકારના છે. સ્થિત અને વિચારી અર્થાત્, કેટલાક સદા સ્થાનશીલ અને બીજા મેરૂની પ્રદક્ષિણા દ્વારા સતત ગમનશીલ. ॥ ११६ ॥
ત્યાં જે મનુષ્યક્ષેત્રમાં જ્યોતિષ્કો છે તે બધાય વિચારી છે અને બીજા સ્થાનશીલ છે એ જણાવવાની ઇચ્છાથી પ્રથમ મનુષ્યક્ષેત્રની પ્રરૂપણા કરે છે
भनुष्य क्षेत्र:जंबुद्दीवो लवणोदही य दीवो य धायईसंडो। कालोदही समुद्दो पुक्खरदीवस्स अद्धं च ॥ ११७ ॥ एए अड्डाइज्जा दीवा दो उदहि माणुसं खेत्तं । एत्थ य समाविभागा देवारण्णं परं तत्तो ॥ ११८ ॥ एतं माणुसखित्तं एत्य विचारीणि जोइसगणाणि ।
परतो दीवसमुद्दे अवट्ठियं जोइसं जाण ॥ ११९ ॥ सर्वद्वीपसमुद्राणामभ्यन्तरवर्ती प्रत्यक्षत उपलभ्यमानः प्रथमो जम्बूद्वीपः, ततः सर्वतस्तत्परिक्षेपी लवणोदधिः ततोऽपि परतः सामस्त्येन लवणोदधिपरिक्षेपी धातकीखण्डो द्वीपस्तस्यापि सर्वतः परिक्षेपी कालोदधिसमुद्रः, ततोऽपि परतः सर्वतस्तत्परिक्षेपी पुष्करवरद्वीपस्यार्द्ध, एते जम्बूद्वीपधातकीखण्डपुष्करवरद्वीपार्द्धरूपा अर्धतृतीया द्वीपा दौ च लवणोदधिकालोदधिरूपौ समुद्रौ मानुषक्षेत्रं, अत्र मनुष्याणामुत्पत्तेर्मरणस्य च भावात्, अस्मिंश्च मानुषे क्षेत्रे 'समाविभागाः' कालविभागाः सुषमसुषमादयो भवन्ति, 'ततो'मनुष्यक्षेत्रात्परतः सर्वमपि देवारण्यं-देवानां क्रीडनस्थानं, न तत्र जन्मतो मनुष्या नापि तत्र कोऽपि कालविभाग इत्यर्थः ॥ ११७-११८॥ एतदेव स्पष्टमाह- 'एव' मित्यादि, एतावत्-अनन्तरोदितस्वरूपं मानुषं क्षेत्रम्, अस्मिंश्च मनुष्यक्षेत्रे 'विचारिणः'विचरणशीलाः 'ज्योतिष्कगणाः' चन्द्रसूर्यग्रहनक्षत्रतारागणाः, सूत्रे च नपुंसकता प्राकृतत्वात्, परत:मनुष्यक्षेत्रस्य बहिः शेषेषु द्वीपसमुद्रेष्ववस्थितं-स्थानशीलं ज्योतिश्चक्रं जानीहि ॥ ११९ ॥ सम्प्रति प्रतिद्वीपं प्रतिसमुद्रं च चन्द्रादीनां परिमाणमाह