________________
अधिकार बीजो घटिकादिनुं प्रमाण
-
છ આરાનું સ્વરૂપ તેમજ યુગલિકનું સ્વરૂપ
सुसमसुसमा य सुसमा हवई तह सुसमदुस्समा चेव । दूसमसुसमा य तहा दूसम अइदुस्समा चेव ॥ ८५ ॥ सुसमसुसमाऍ कालो चत्तारि हवंति कोडिकोडीउ । सुसमा तिणि भवे सुसमदुसमाए दो होंति ॥ ८६ ॥ एक्का य कोडिकोडी बायालीसं भवे सहस्साइं । वासेहिं जेहि ऊणा दुसमइदुसमाऍ सो कालो ॥ ८७
एए चेव विभागा हवंति उस्सप्पिणीए नायव्वा । पडिलोमा परिवाडी नवरि विभागेसु नायव्वा ॥ ८८ ॥ एसो उ असंखेज्जो कालो एयस्स विहाणगा असंखेज्जा । एत्तो होइ अणंतो कालो कालंतरगुणेण ॥ ८९ ॥
एए कालविभागा पडिवज्जंते जुगंमि खलु सव्वे । पत्तेयं पत्तेयं जुगस्स अंते समप्पंति ॥ ९० ॥
७५
एए कालविभागा नायव्वा होंति कालकुसलेणं ।
प्रथमः कालविभागः सुषमसुषमा द्वितीय: सुषमा तृतीयः सुषमदुष्षमा चतुर्थो दुष्पमसुषमा पंचमो दुषमा षष्ठः अतिदुष्षमा, दुष्षमदुष्षमा इत्यर्थः ॥ ८५ ॥ उक्तानि कालसमानां नामानि सम्प्रत्यासां परिमाणविधिमाह - सुषमसुषमायाः कालश्चतस्त्रः सागरोपमकोटीकोट्यो भवन्ति, तदा च मनुष्या युगलधर्माणः क्रोशत्रयप्रमाणशरीरोच्छ्रयाः पल्योपमत्रयायुषो वज्रर्षभनाराचसंहननाः समचतुरस्रसंस्थानास्तद्यथा- सुप्रतिष्ठितकूर्मचारुचरणाः सुकुमारश्लक्ष्णप्रविरलरोमकुरुविंदवृत्तजंघायुगला निगूढसुबद्धसन्धिजानुप्रदेशाः करिकरसमवृत्तोरवः कण्ठीरवतुल्यकटिप्रदेशाश्चक्रायुधसममध्यभागाः प्रदक्षिणावर्त्तनाभिमण्डलाः श्रीवृक्ष१. एतस्या गाथाया अनन्तर मियमेका गाथाऽधिकाऽन्यप्रतिषु दृश्यते -
★★ अध दुसमाए कालो वाससहस्साइं एक्वीसं तु ।
तावतिओ चेव भवे कालो अइदूसमाए वि ॥' - म. वि. संस्करणे ९८ तमा इयं गाथा ।
★ छायाऽनुवादार्थे तृतीयं परिशिष्टं दृष्टव्यम् ।