________________
श्रद्धान-जल्प-पट्टकः गुरुपारतंतनाणं सद्दहणं एयसंगय चेव । इत्तो उ चरित्तीणं मासन्तुसादीणं' निद्दिढं ॥१॥
[पं० ११०, ७] गुरु ते ३६ गुण संयुक्त कालोचित मूलगुण सहित अथवा शुद्ध प्ररूपक ते मोक्षाराधक तीर्थकर समान जाणवो । यतः
गुरुगुणरहिओ वि इह दढव्यो मूलगुणविउत्तो जो। णउ गुणमत्त विहीणोत्ति चंरुद्दो उदाहरणं ॥१॥ तित्थयरसमो सूरी शुद्धं जो जिणमयं पयासेइ । आणं च अइकंतो सो काउरिसो न सप्पुरिसो॥२॥
जइणा विसक्कं काउं सम्म जिण भासिअं अलु णं। तो सम्म भासिज्जा जहभणियं खीणरागेहिं ॥३॥
तथा गीतार्थ निश्रा विनाऽगीतार्थ नई क्रिया व्यवहार] गच्छस्थिति प्रवर्तावतां महादोष कह्यो छ। यत 'उपदेशमालायाम्'
जं जयइ अगीयच्छो जं च अगोयच्छ तिस्सि उ जयई। वट्टावेइ गच्छं अणंत संसारिओ होइ ॥१॥
गीतार्थ ते जे जघन्यथी पणि [निशीथसूत्रचूणि पर्यन्त) सकल सूत्रनो निर्बाह करइ । अनइं मायी मषावादी न होइ, पक्षपातो न होई, निःशल्यपणइं प्रवचन प्ररूपइ। एहवा गुरु
१. मासतुसाहीणमुद्दिठ इति पाठान्तरम् ।