SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ १.८ बोल संग्रह खाइमं साइमं सुरं मज्जं मंसं पसन्नं च सुबहुपुप्फफलवत्यगंधमल्लाल कारं च वासुदेवप्पामोक्खाणं रायसहस्साणं आवासेसु साहरह ते वि साहरंति तए णं ते वासुदेवप्पामोक्खा विउलं असणं ४ जावप्पसण्णं असाएमाणं ४ विहरति" [ज्ञा० सू० १९८] ए षष्ठांगसूत्र' वर्णनमात्र लिख्यं छइं, इम सद्दहतां नास्तिकपणुं थाइं, जे माटई स्वर्गादि सूत्र पणिं वर्णनमात्र कहतां. कुण ना कहइं ॥ ९६ ॥ ( ९७ ) ए सूत्रमा वासुदेवनइं मांसपरिभोग ते आज्ञा द्वाराई जाणवो आज्ञा पणि ते ते अधिकारीनी द्वाराइं, पणि साक्षात् नहीं एहवो कल्पना करी छइते न घटइ,-जे माटइं आस्वादनक्रियानो अन्वय वासुदेब प्रमुखनइं कहियो छइ तेहमांथी वासुदेवनइ आज्ञाद्वाराइं आस्वादनक्रियानो अन्वय कहिइ तों वाक्यभेद थाइ एहवो कल्पना शास्त्रज्ञ न करइ ।। ९७ ॥ ( ९८ ) विधिप्रतिष्ठितज प्रतिमा जुहारवी ते तपागच्छनी ज पणि गच्छांतरनी नहीं एहवं कहई छई ते न घटइं,—जे माटइं प्रतिष्ठादिकनो सर्व विधि जोतां हवडां प्रतिमावंदननुं दुर्लभपणुं हुइ तथा श्राद्धविधिमां आकारमात्र सर्व प्रतिमा वांदवाना अक्षर पणि छ; अविधि चैत्य वांदतां पणि विधिबहुमानादिक १. नायाधम्मकहा।
SR No.022149
Book TitlePanchgranthi 108 Bol Sangraha Shraddhanajalpattak Adharsahasshilangrath Kupdrushtantvishadikaran Kaysthitistavan
Original Sutra AuthorN/A
AuthorYashovijay Gani, Yashodevsuri
PublisherYashobharti Jain Prakashan Samiti
Publication Year1980
Total Pages140
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy