________________
विशदीकरण. गा० ४]
८३ ___टीका-“कर्कशवेदनीयमसातं बध्नाति प्राणातिपाततो जीवः" इति भणितं भगवत्यां तत्कथं पूजायां = भगवच्चरणार्चायां स प्राणातिपाताख्यो दोषः अल्पोऽपि हि ? तस्मिन् सति कर्कशवेदनीयं कर्म बध्येताऽसातवेदनीयं च, इष्यते च भगवत्पूजया कर्कशवेदनीयकर्माऽबन्धः स्वल्पसातवेदनीयबन्धश्चेति विपरीतमापन्नमायूष्मतः ।। १० । तस्मादयमारम्भोऽप्यनारम्भ एव श्रद्धेय इत्याह
आरम्भो वि हु एसो हंदि अणारम्भओत्ति णायव्यो। भगवईए भणि जमकक्कसवेयणिज्जंतु ॥११॥
टोका-आरम्भोऽप्येष द्रव्यस्तवभावो, हंदीत्यामन्त्रणे, अनारम्भ इति ज्ञातव्यः, असदारम्भनिवृत्त्यंशप्राधान्यात् । यद् =यस्मादकर्कशवेदनीय कर्म वधविरत्यैव बध्यत इति भणितं भगवत्याम् । उपलक्षणमिदं सातवेदनीयबन्धस्य ।
अत्रालापकायाम्- 'अत्थि णं भंते ! जोवाणं कक्कसवेयणिज्जा कम्मा कज्जति ? हंता अस्थि । कहण्णं भंते ! जीवाणं कक्कसवेयणिज्जा कम्मा कज्जति ? गोयमा ! पाणाइवाएणं जाव मिच्छादसणसल्लेणं, एवं खलु गो० जीवाणं कक्कसवेयणिज्जा कम्मा कज्जति । अत्थि णं भंते ! णेरइयाणं कक्कस० एवं चेव, एवं जाव वेमाणि आणं । अत्थि णं भंते ! जीवाणं अकक्कसवेयणिज्जा कम्मा कज्जति ? हंता अत्थि । कहण्णं भंते ! जीवाणं अकक्कसवेयणिज्जा कम्मा कज्जति ? गो.