________________
ॐ श्रीनाकोडापार्श्वनाथाय नमः । न्यायविशारद-न्यायाचार्य-श्रीमद्यशोविजयगरिण
विरचितं ॥ कूपदृष्टान्त-विशदीकरण-प्रकरणम् ।।
-००
मंगलाचरणम् ऐन्द्रश्रीयत्पदाब्जे विलुठति सततं राजहंसीव यस्य, ध्यानं मक्तेनिदानं प्रभवति च यतः सर्वविद्याविनोदः । श्रीमन्तं वर्धमानं त्रिभुवन-भवनाभोग-सौभाग्य-लीलाविस्फूर्जत्केवलश्रीपरिचयरसिकं तं जिनेन्द्रं भजामः ।। १ ॥ सिद्धान्तसुधास्वादी, परिचित-चिन्तामणि योल्लासी। तत्वविवेकं कुरुते न्यायाचायौं यशोविजयः ॥२॥
तत्रेय मिष्टदेवता-नमस्कारपूर्वकं प्रतिज्ञागर्भा प्रथमगाथामाहनमिऊण महावीरं, तियसिद-णमंसियं महाभागं । विसईकरेमि सम्मं, दव्वथए कूवदिदैतं ॥१॥
टीका-नत्वा महावीरं त्रिदशेन्नै मस्कृतं, महाभागं= महानुभावं, महती आभा=केवलज्ञानशोभा तां गच्छति यः स तथा तमिति वा। विशदीकरोमि निश्चितप्रामाण्य कज्ञानविषयतया प्रदर्शयामि । सम्यक =असम्भावना-विपरीतभावनानिरासेन । द्रव्यस्तवे, स्वपरोपकारजनकत्वान्निर्दोषतया