SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ॐ श्रीनाकोडापार्श्वनाथाय नमः । न्यायविशारद-न्यायाचार्य-श्रीमद्यशोविजयगरिण विरचितं ॥ कूपदृष्टान्त-विशदीकरण-प्रकरणम् ।। -०० मंगलाचरणम् ऐन्द्रश्रीयत्पदाब्जे विलुठति सततं राजहंसीव यस्य, ध्यानं मक्तेनिदानं प्रभवति च यतः सर्वविद्याविनोदः । श्रीमन्तं वर्धमानं त्रिभुवन-भवनाभोग-सौभाग्य-लीलाविस्फूर्जत्केवलश्रीपरिचयरसिकं तं जिनेन्द्रं भजामः ।। १ ॥ सिद्धान्तसुधास्वादी, परिचित-चिन्तामणि योल्लासी। तत्वविवेकं कुरुते न्यायाचायौं यशोविजयः ॥२॥ तत्रेय मिष्टदेवता-नमस्कारपूर्वकं प्रतिज्ञागर्भा प्रथमगाथामाहनमिऊण महावीरं, तियसिद-णमंसियं महाभागं । विसईकरेमि सम्मं, दव्वथए कूवदिदैतं ॥१॥ टीका-नत्वा महावीरं त्रिदशेन्नै मस्कृतं, महाभागं= महानुभावं, महती आभा=केवलज्ञानशोभा तां गच्छति यः स तथा तमिति वा। विशदीकरोमि निश्चितप्रामाण्य कज्ञानविषयतया प्रदर्शयामि । सम्यक =असम्भावना-विपरीतभावनानिरासेन । द्रव्यस्तवे, स्वपरोपकारजनकत्वान्निर्दोषतया
SR No.022149
Book TitlePanchgranthi 108 Bol Sangraha Shraddhanajalpattak Adharsahasshilangrath Kupdrushtantvishadikaran Kaysthitistavan
Original Sutra AuthorN/A
AuthorYashovijay Gani, Yashodevsuri
PublisherYashobharti Jain Prakashan Samiti
Publication Year1980
Total Pages140
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy