________________
(३८६) गाथार्थ:-अतिशय श्रेष्ठ खरतर गच्छ ना धारक युग प्रधान जिनराज सूरि ना साम्राज्य मां तेमना पट्टधर श्री ज़िनसागर सूरि होते छते अमर सर नामना श्रेष्ठ नगर मां श्री शीतलनाथ प्रभु ना सानिध्य मां सूरचंद्र नामना में ज्ञान माटे आ समर्थ ग्रंथ बनाव्यो. विवेचन:-सुगम. चूलमश्रीमत्खरतरवरगरण-सूरगिरिसुरशाखिसन्निभः समभूत् । जिनभद्रसूरिराजो-सिमः प्रकाण्डोऽभवत्तत्र ॥१५॥ श्रीमेरूसुन्दरगुरुः, पाठकमुख्यस्ततो बभूवाऽथ । तत्र महीयः शाखा-प्रायः श्रीक्षान्तिमन्दिरकः ॥१६॥ ताकिकऋषभा अभवन्, हर्षप्रियपाठकाः प्रतिलताभाः । तस्यां समभूवनिह, सुरभिततरुमञ्जरी तुल्याः ॥१७॥ चारित्रोदयवाचक-दामानस्तेष्वभुः फलसमानाः । श्रीवीरकलशसुगुरवो, गीतार्थाः परमसंविग्नाः ॥१८॥ तेभ्यो वयं भवामो, बीजाभास्तत्र सूरचन्द्रोऽहं । गरिगपद्मवल्लभपटु-द्वितीयीको गुरुभ्राता ॥१६॥ अस्मतु होरसार-प्रमुखा अङकुरकरणयः सन्ति । तेऽपि फलन्तु फलौधः सुशिष्य-रूपैः प्रमापटुभिः ॥२०॥ नाथार्थः- वंशावली:--ऐश्वर्य युक्त श्रेष्ठ खरतरगच्छ नामनो गच्छ मेरू पर्वत ऊपर ऊगेला कल्प वक्ष समान