________________
( १६८ )
विवेचन:- वली तेज वस्तुनी पुष्टि करतां बतावे छे के जेम ते दुकान मां कर्पूरादि नां गंध समायेल छे,तेम सूर्य नो तड़को, धूप नो धुमाड़ो, सूर्य किरणो ना प्रतिबिम्बो, पवन, शब्द अने पुष्पादि तो गंध पण समायेल छे तेम बीजी अनेक वस्तुनो ना गंध नो पण अवकाश छे. तेवी रीते निगोदो थी भरपूर विश्व मां, कर्म वर्गणा, पुद्गल राशियो, धमास्ति कायादि अनेक वस्तुनो नो पण समावेश थई शके छे.
पुनश्चकस्याऽपिविचक्षणस्य, वक्षोन्तराशास्त्रपुराणविद्याः । वेदाःस्मृतिमन्त्रकलाश्चयन्त्र-तन्त्राणिसण्यभिधानकोषाः ।।। ज्योतिर्मतिर्व्याकरणादिविद्याः,रागारसाशीविषयाःकषायाः । वार्ताविनोदावनिताविलासाः,दानादयोमत्सरमोहमैत्र्यः ॥५॥ क्षान्ति तिर्दु:खसुखेगुरणास्त्रयः, आम्नायशङ्काभयनिर्भयाधयः। ध्यानादयोमान्तियथैवतद्वद्,द्रव्यारिणलोकेऽपिवसन्तिनित्यम् ।६ गाथाथः - वली कोई विद्वान् पुरुष ना हृदय मां रहेल शास्त्र अने पुराण नी विद्या, वेदो, स्मृति, मंत्र विद्या, सर्व यन्त्र अने तन्त्र, अभिधान नामनो कोश, ज्योतिः शास्त्र, विज्ञान, व्याकरण विद्या, रागो, रसोनी आशीषो, विषयो, कषायो, वार्ता, विनोदो, वनिता ना विलासो, दान विगेरे, मत्सर, मोह, मित्रता, क्षमा, धैर्य,दुःख-सुख, गुणो,अाम्नाय,