SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ( १०६ ) आत्मानो ने नदी ना प्रवाहो नी उपमा पापी, सुन्दर दृष्टांत द्वारा शंका नु समाधान कयु छे. पा समाधान थी परम जैन श्रावको ने अरिहंत परमात्मा ना वचन प्रत्ये श्रद्धा थायज, परन्तु मिथ्यात्वी आत्मानो न समझाय तेमां मिथ्यात्व युक्त बुद्धिज कारण भूत छे. अन्योऽपि दृष्टान्त इहोच्यतेऽय माकर्णनीयो विदितप्रमाणैः। यथा हि कश्चित्प्रति भान्वितः स-नाजन्ममृत्यूद् भवमात्मशक्त्या ॥८॥ हिन्दूकषड्दर्शन पारशीक-शास्त्राणि ___ सर्वाणि पठस्त्रिलोक्याः । असंख्य मायुनिवहन्नपीह, हृदस्य पूर्ण न भवेत्कदाचित् ॥६॥ शास्त्राक्षररप्यथ योजनवं, यथैव शास्त्राणि भवस्तथाऽयं । भवन्ति शास्त्राक्षरवद् विमुक्ताः, सुबुद्धिवक्षोवदियं हि सिद्धिः ॥१०॥ प्रश्रान्ततत्पाठवदेव मुक्ति-मार्गो वहन्नस्ति निरन्तरायः।
SR No.022148
Book TitleJain Tattva Sar Sangraha Satik
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherRanjanvijayji Jain Pustakalay
Publication Year1979
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy