________________
. उपदेशतरंगिणी. अर्थ- अहीं उत्तम दान धनथी थाय ने तेम निर्मल शीख पण उधर ने, तपो पण मुकर , अने लावना तो पोताना मनथी थाय , एम नाव.
नावस्यैकांगवीरस्य, सानिध्याद्वहवः शिवम् ॥ ययु३कोऽपि दानाद्यै- वहीनैर्धनैरपि ॥१॥ अर्थ- एक लावनारूपी सुन्नटना सहायश्री घणा मोदे गएला , पणं लावना विनाना घणा एवा दानादिकथी पण कोश मोदे गया नथी.
नावो धर्मस्य हृन्मित्रं, नावः कर्मेधनानलः ॥ सत्कृत्यन्नघृतं नावो, जावो नीवी शिवश्रियः ॥१॥ अर्थ-जाव चे ते धर्मनो दिलोजान दोस्तदार ने, कर्मोरूपी काष्टोने बालवामां अग्निसमान , पुण्यरूपी अन्नमां घृतसमान ने, तथा मोक्षरूपी लक्ष्मीनी कटिमेखला ने.
. इति नावनोपदेशः जातः श्रीयुतसोमसुंदरगुरुः श्रीमतपागलप
स्तत्पादांबुजषट्पदो विजयते श्रीनंदिरत्नोगणिः॥ पादांनोरुहरत्नमंदिरगणिस्तस्यालिलीलाधरस्तब्वब्धप्रन्नवोपदेशसरिति प्राच्यस्तरंगोऽन्नवत् ॥१॥
इति श्रीतपागबनायक श्रीसोमसुंदरसूरि श्रीरत्नशेखरसूरि नंदिरत्नगणिशिष्य रत्नमंदिरमुनिगुंफितायां श्रीउपदेशतरंगिण्यां दान, शील, तपो,नावनेद चतुर्विधजिनधर्म प्रकाशकः पंचदशोपदेशपेशलः प्रथमस्तरंगः ॥ श्रीरस्तु ॥