________________
उपदेशतरंगिणी.
पंचादौ यत्पदानि त्रिभुवनपति निर्व्याहृता पंचतीर्थी तीर्थाष्येवाष्टषष्टिर्जिनसमयरहस्यानि यस्याक्षराणि यस्याष्टौ संपदश्चानुपमतममहा सिध्योऽद्वैतशक्तिजयालोकयस्याभिलषितफलदः श्री नमस्कार मंत्रः ४
- जे नमस्कारना पहेलां पांच पदोने तो श्री जिनेश्वर प्रजुए पंचती थींरूप कह्यांबे, अने जेना अडसठ रोने जिनसिद्धांतना रहस्यरूप कहेला बे, अने तेनी आठ संपदाने तो पूर्व शक्तिवाली अनुपम महासिद्धिरूप कहेली बे, एवी रीतनो बन्ने लोकोमा इच्छित फलोने देनारो श्री नवकार मंत्र जय पामो पंचतायाः दणे पंच - रत्नानि परमेष्टिनाम् ॥
१२१
प्रास्ये दधाति यस्तस्य, सङ्गतिः स्याद्भवांतरे ॥ १ ॥ अर्थ- जे माणस मृत्यु समये परमेष्ठी नमस्कार रूप पांच रत्नोने पोताना मुखमां धारण करे बे, तेनी जवांतरमां सजति थाय. याताः प्रयांति यास्यति, पारं संसारवारिधेः ॥ परमेष्ठिनमस्कारं, स्मारं स्मारं घना जनाः ॥ १ ॥
अर्थ - परमेष्ठि नमस्कारनुं स्मरण करीने घणा माणसो संसाररूपी समुना पारने पहोंच्या बे, पहोंचे बे, तथा पहोंचशे. सिंहेनेव मदांधगंधकरिणो मित्रांशुनेव दिपाध्वांतौधो विधुनेव तापततयः कल्पणेवाधयः ॥ तार्क्ष्यणेव फणानृतो घनकदंबेनेव दावाग्नयः सत्वानां परमेष्ठिमंत्रमहसा वल्गंति नोपश्वाः ॥१॥ अर्थ- सिंहथी जेम मदोन्मत्त गंधहस्ती, सूर्यना किरणथी जेम रात्रिसंबंधी अंधकारनो समूह, चंद्रथी जेम तापनी श्रेणिर्ड, कल्पवृक्षथी जेम श्रधि, गरुरुथी जेम सर्पो ने वरसादना
१६