SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ धर्म प्रतिपत्तुं सम्यग्मनोवाकाययोगैः । भवतु ममेतत्कल्याणं परमकल्याणानां जिनानामनुभावतः । सुप्रणिधानमेवं चिन्तयेत् पुनः पुनः । एतद्धर्मयुक्तानामवपातकारी स्यात् । प्रधान मोहच्छेदनमेतत् । एवं विशुध्यमानो भावनया कपिगमेनोपैत्येतस्य योग्यताम् । तथा संसारविरक्तः संविग्नो भवत्यममोऽ परोपतापी विशुद्धो विशुद्ध्यमानभावः त्ति । साधु धर्म परिभावना सूत्रं समाप्तम् ॥ शब्दार्थ: इमस्स = આ ઉપર કહેલા धम्मस्स = धर्मन नमो = नमस्र थामो. एयधम्मपयासगाणं =मा धर्मश २ ना२. सरितीने .. नमो = नमस्र थामो एयधम्मपालगाणं = २. धने पाणनार भनिभाने નમસ્કાર થાઓ एयधम्मपरुवगाणं = धनी ३५९॥ ४२नार साधुमाने नमो = નમસ્કાર થાઓ सूत्रम्-२
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy