________________
મૃત્યુનું ઔષધ માત્ર નિવૃત્તિરૂપ હોવાથી એકાંત વિશુદ્ધ, તીર્થંકરાદિક મહાપુરુષોએ સેવેલો, મૈત્રાદિક ભાવના વડે સર્વને હિતકારક, ગ્રહણ કર્યા પ્રમાણે પાળવાથી અતિચાર રહિત નિર્દોષ અને મોક્ષના કારણરૂપ એક ધર્મ જ છે.
मूलम् : (२६) नमो इमस्स धम्मस्स' | नमो एयधम्मपयासयाणं । नमो एयधम्मपालयाणं, नमो एयधम्मपरुवयाणं । नमो एयधम्मपवज्जगाणं । इच्छामि अहमिणं धम्मं पडिवज्जित्तए सम्मं मण- वयण- कायजोगेहिं । होउ ममेयं कल्लाणं परमकल्लाणाणं जिणाणमणुभावओ । सुप्पणिहाणमेवं चितेज्जा पुणो पुणो । एयधम्मजुत्ताणं अववायकारी सिया । पहाणं मोहच्छेयणमेयं । एवं विसुज्झमाणे विसुज्झमाणे भावणाए कम्मापगमेणं उवेइ एयस्स जोग्गयं । तहा संसारविरत्ते संविग्गे भवइ अममे अपरोवयावी विसुद्धे विसुज्झमाणभावे त्ति ।
साहुधम्मपरिभावणासुत्तं समत्तं ॥ २ ॥
छाया : (२६) नम एतस्मै धर्माय । नम एतद्धर्म प्रकाशके भ्यः । नम एतद्धर्मपालकेभ्यः । नम एतद्धर्मप्ररूपकेभ्यः । नम एतद्धर्मप्रतिपत्तृभ्यः । इच्छाम्यहमेनं
श्री पञ्चसूत्रम्
७४