________________
अइदारुणं सरुवेणं, असुहाणुबंधमच्चत्थं ॥
छया : (१९) परिहरेत् सम्यक् लोकविरुद्धानि करुणापरो जनानां, न खिसयेद्धर्म, संक्लेश एवैषा, परमबोधिबीजमबोधिफलमात्मन इति। एवमालोचयेत् - न खल्वतः परोऽनर्थः, अन्धत्वमेतत् संसाराटव्यां, जनकमनिष्टापातानां, अतिदारुणं स्वरूपेण अशुभानुबन्धमत्यर्थम् । शब्दार्थ : जणाणं = લોકોની ઉપર करुणापरे = કરુણામાં તત્પર એવો लोकविरुद्ध = લોકવિરુદ્ધ કાર્યને सम्मं = સમ્યક પ્રકારે परिहरिज्जा = ત્યાગ કરે धम्मं = ધર્મની न खिंसाविज्ज = निहन रावे एसा =
આ નિંદા संकिलेशो खु = संस२३५४ छ परं =
उदृष्ट अबोहिबीअं = सबोधिन बी४ ५२
श्री पञ्चसूत्रम्